व्यायामः

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।

व्यायामः
व्यायामः

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

भ्रमण-धावन-क्रीडनादिभिः शरीरं Archived २०१९-०२-०८ at the Wayback Machine श्रान्तकरणं व्यायामः कथ्यते । व्यायामः नित्यं करणीयः भवति । अस्य नित्यानुष्ठानेन गात्राणि पुष्टानि भवन्ति । शरीरे रक्तसञ्चारः द्रुतः भवति । प्रस्वेदैः शरीरात् आमयः, विषं च निर्गच्छति । अनेन पावनकर्म अपि सम्यक् भवति । व्यवहितः व्यायामः यथैव अस्वास्थ्यप्रदः भवति, तथैव अव्यवहितः व्यायामः स्वास्थ्यकरः भवति । स्वस्थे शरीरे एव स्वस्थं मस्तिकं भवति । स्वस्थः जनः सुयोग्यः नागरिकः भवति । देशसेवां स्वस्थाः एव नागरिकाः कुर्वन्ति । न चास्ति सदृशं तेन किंचित्स्थौल्यापकर्षणम् । आरोग्यं चापि परमं व्यायामादुपजायते । शरीर- माद्यं खलु धर्मसाधनम्।


सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वीर बन्दा वैरागीउत्तररामचरितम्मदर् तेरेसागान्धिनगरम्आफ्रिकाखण्डःभारतीय उपमहाद्वीपःसिखमतम्सूत्रलक्षणम्आकाशगङ्गाभट्टोजिदीक्षितःप्रमाणम्पद्मश्री - पुरस्कारः(२०१०-२०१९)श्रीगङ्गानगरम्चाणक्यःमोहम्मद रफीअप्रैल १७उपसर्गाःफुफ्फुसःमाघःसंस्कृतविकिपीडियाट्शर्मण्यदेशःअनुबन्धचतुष्टयम्व्लाडिमिर लेनिन११ जनवरीहिन्दीबादरायणःसुश्रुतः१४९२शिक्षाशास्त्रस्य इतिहासःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)हिन्दुदेवताःन्‍यू यॉर्क्दश अवताराः८८वरदक्षिणाकालीशिक्षायोगःआर्यसमाजःनाट्यशास्त्रम् (ग्रन्थः)२४ जूनहरिदुष्ट्रःलेतुवाभाषान्यायदर्शनम्वेणीसंहारम्सचिन तेण्डुलकरअजःवेत्रःमहाद्वीपाःनात्सी पार्टीमाधवीब्रह्मचर्याश्रमःसेलेम्, ओरेगन्विपाशागेर्हार्ड श्रोडरवुल्फगांग केट्टेर्लेसाङ्ख्यदर्शनम्हर्षचरितम्१२१५भरतः (नाट्यशास्त्रप्रणेता)एल-साल्वाडोरन तदस्ति पृथिव्यां वा...जेनोवाजुलाई ६🡆 More