विसर्गः

विसर्गापरपर्यायो विसर्जनीयः कण्ठे वायोः आकर्षणात् जायमानं महाप्राणसूचकं बिन्दुद्वयम् । उदा - कः, अः

    विसर्गो विसर्जनीये वर्चसि त्यागदानयोः - हैमकोशः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पुर्तगालद्वितीयविश्वयुद्धम्मराठीभाषाविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)अद्वैतवेदान्तस्य ग्रन्थाःराजेन्द्र प्रसादट्विटरमाधवीकौशिकी नदीजलम्पारस्परिकनिधिःदिङ्नागःकुतस्त्वा कश्मलमिदं...भारतस्य नृत्यकलाःशङ्कराचार्यःदूरवाणीविश्ववाराविष्णुपुराणम्वृक्षतत्त्वशास्त्रम्अनुष्टुप्छन्दःमोहनदास करमचन्द गान्धीमाण्डूक्योपनिषत्धोण्डो केशव कर्वेसिवनीशुक्लरास्यासूक्तयःमाघःश्रुतिःतेय्यमपक्षतासीताफलानिरवीन्द्रनाथ ठाकुरवनस्पतिविज्ञानम्चीनः (क्षेत्रम्)नक्षत्रम्अप्पय्यदीक्षितः२०१०जून २३समय रैनामासचुसेट्‍ससुब्रह्मण्य भारतीगरुडपुराणम्जैमिनिःधर्मसूत्रम्क्रीडा१६१३साहित्यदर्पणःबलरामपुरम्तरुःए आर् रहमान्अष्टाध्यायीगजःजया किशोरीमाधवः (ज्योतिर्विद्)मीमांसादर्शनम्राजस्थानीभाषाब्रह्मवैवर्तपुराणम्कोफी अन्नानपरिसरविज्ञानम्ऋषभदेवःज्योतिषम्भारतम्प्रकाशाणुयदा यदा हि धर्मस्य...नरेन्द्र सिंह नेगीवॉशिंगटन, डी॰ सी॰भारतीयसंविधानप्रकरणग्रन्थाः🡆 More