विकिसूक्तिः

विकिसूक्तिः इति विक्याधारितपरियोजना विकिमीडियाफौन्डेशन्-द्वारा परिचालितासु परियोजनासु अन्यतमा। एषा मीडियाविकितन्त्रांशे प्रचलति। एषा तु डेनियेल्-आल्स्टन् इत्यस्य मूलविचारे आधृता, तथा च ब्रायोन्-विब्बर-द्वारा कार्यान्विता। एतस्य उद्दिष्टं तु सहकारेण उद्धरणानां महान् सन्दर्भकोशस्य रचना। तानि च उद्धरणानि प्रमुखेभ्यः जनेभ्यः, पुस्तकेभ्यः, चलच्चित्रेभ्यः वा स्युः, अथवा लोकोक्तयः स्युः। तेषां च विवरणं सन्दर्भसहितं दीयते। यद्यपि तत्र उद्धरणानां बहवः संग्रहाः वर्तन्ते, विकिसूक्तिस्तु जनेभ्यः योगदानस्य सौविध्यं ददाति इति दृष्ट्या भिन्नं वर्तते।

विकिसूक्तिः
Wiki संस्कृतम्Wikiquote logo
Wikiquote logo
Detail of the Wikiquote multilingual portal main page.
Screenshot of the wikiquote.org home page
जालपृष्ठम् www.wikiquote.org
वाणिज्यिक? No
प्रकारः Quotation repository
पञ्जीकरणम् Optional
उपलभ्यमाना भाषा(ः) Multilingual
स्वामी Wiki Foundation
निर्माता Jimmy Wales and the Wiki Community
प्रकाशनम्  10, 2003 (2003-07-10)
एलेक्सा रैङ्क् फलकम्:IncreaseNegative 3,241 (February 2013)
वर्तमानस्थितिः active

अपि द्रष्टव्यम्

  • विकिमीडिया-फौन्डेशन्

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हानलूलूशब्दकल्पद्रुमः३४३संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)१६ जनवरीजया किशोरी१२ अक्तूबरसमयवलयःक्रिकेट्-क्रीडामोरारजी देसाई१७४५मनुस्मृतिःतमिळभाषापक्षिणः१४ अक्तूबरवृक्षायुर्वेदः१७४कोलोम्बियाजन्तुःरुद्रतालःउजबेकिस्थानम्जयदेवः (गीतगोविन्दरचयिता)मेरी १ (इंगलैंड)तत्त्वज्ञानम्३८९जातीव्यजनम्८००२२ मार्चमृच्छकटिकम्अण्वस्त्रम्सूफीमतम्फ्रेङ्क्लिन रुजवेल्टविकिःसभ्यताकोपनहागनकबड्डिक्रीडापुरातत्त्वशास्त्रम्चीनदेशःवर्णाश्रमव्यवस्थारवीना टंडनरामायणम्१७ईश्वरचन्द्र विद्यासागरबिहारराज्यम्न्वैदर्भीव्याकरणम्चार्ल्स २११५६मुख्यपृष्ठम्क्षेत्रफलम्ध्यानयोगःशकुन्तलाहङ्गरीगोवाराज्यम्मत्स्यःह्११२३बालरोगशास्त्रन तद्भासयते सूर्यो...अशोच्यानन्वशोचस्त्वं...उत्तररामचरितम्भारतस्य इतिहासःरामानुजाचार्यः१०७४लन्डन्महम्मद् हनीफ् खान् शास्त्री🡆 More