विकिः

विकिः अथवा विकि तु कश्चन जालस्थलस्य प्रकारः। विकिः तु एतादृशं जालस्थलं यस्य प्रयोक्तारः अस्मिन् अधिकं योक्तुं, परिवर्तयितुं अथवा अपाकर्तुं समर्थाः। तत्र विचरकस्य (ब्राउसर् इति) प्रयोगेन, काञ्चित् चिह्नकारिणीं भाषां नियोज्य अथवा कस्यचित् रिच्टेक्स्ट्-ऍडिटराख्यस्य उपकरणस्य प्रयोगेन सम्पादनानि क्रियन्ते। प्रायः विकिक्रमादेशेन विकयः प्रचाल्यन्ते। ताः तु बहुभिः प्रयोक्तृभिः सहकारेण प्रयुज्यन्ते। तत्रोदाहरणानि च समुदायजालस्थलानि, नैगम-आन्तर्यजालानि, ज्ञानप्रबन्धनतन्त्राणि तथा च नोटटेकिङ्ग् इत्याख्यानि।

प्रथमस्य विकिक्रमादेशस्य विकासकः वार्ड्-कनिङ्घमः निगदितवान् स्वकीयस्य विकिविकिवेब्-नाम्नः क्रमादेशस्य विषये, "अयं नाम सरलतमः जालस्थः समङ्ककोशः यः कार्यं कुर्यात्" इति।"

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अक्तूबर ११जार्ज वाशिंगटनज्ञानम्आस्ट्रेलियावारेसेहितोपदेशःद्वितीयविश्वयुद्धम्भरतः (नाट्यशास्त्रप्रणेता)अलङ्कारसम्प्रदायःसस्यानिपाकिस्थानम्उपनिषद्वास्तुशास्त्रम्१४९४टिवोलीधातुविमर्शःबहामास३६१२२६दक्षिण डकोटावियतनामीभाषाकालिदासःसंस्कृतम्साङ्ख्यदर्शनम्१२४५२९ मईजेफ़र्सन् सिटीआनन्दवर्धनःदृश्यकाव्यम्गङ्गानदीयदा यदा हि धर्मस्य...कार्यमित्येव यत्कर्म...धृतराष्ट्रःरवीन्द्रनाथ ठाकुरहर्षचरितम्वीर बन्दा वैरागी१३३५क्ध्वन्यालोकःप्रातिशाख्यम्यूरोपखण्डःएस्पेरान्तोग्रेगोरी-कालगणनामत्त (तालः)२०९द्विचक्रिकासुकरातस्नैऋत्य-गारो-हिल्स्-मण्डलम्बर्केलियमस्वप्नवासवदत्तम्षष्ठीऐर्लेण्ड् गणराज्यम्राजयोगः५५९शिक्षाशास्त्रस्य इतिहासः१८२उपाकर्म१७ नवम्बरकैटरीना कैफचिलिसन्तदास काठियाबाबा🡆 More