वाद्ययन्त्राणि

ढोल , मृदंग , दुन्दुभि , वीणा , शततन्त्री , एतादृशाः अनेके भारतीय वाद्यानि सन्ति । येषां वाद्यानां वादनं कर्णप्रियं , सुमधुरं च भवति । अनेके भारतीयाः युवकाः सततम् अभ्यासं कुर्वन्ति । अभ्यासेन ते वादननिपुणाः भवन्ति , श्रेष्ठाः वादकाः च भवन्ति । भारतीयरागपरम्परानुसारं यदा ते वादयन्ति तदा जनाः मन्त्रमुग्धाः भवन्ति । प्रातःकालस्य रागः , सायंकालीनः रागः , वर्षा रागः , युद्ध समयस्य रागः , शोककालस्य रागः एतेषु रागेषु यदा ते सुरावलिँ जनयन्ति तदा मनसि तदनुसारमेव भावः जायते । अस्माकं भारतीय वादन , गायन परम्परा बहु पुरातना समृद्धा च अस्ति ।

वाद्ययन्त्राणि
Anne Vallayer-Coster

बाह्यसम्पर्कतन्तुः

Tags:

भारतम्मृदङ्गवाद्यम्

🔥 Trending searches on Wiki संस्कृतम्:

१८२७२६ फरवरीमयि सर्वाणि कर्माणि...आनन्दवर्धनःअकीरियल१३७६संस्कृतकवयःरुबिडियम१८६१बसवेश्वरः१७९८गणितम्१८०८१८२४७०८१८३१कथाकेळिःमहाभाष्यम्रोगशास्त्रम्अपादानकारकम्पत्नीमहाकाव्यम्पेट्रोल्नाभिःशनिःओडियाभाषाजाजपुरमण्डलम्४६६वा८१७अक्सिजनपुरुजित्माघःसंस्कृतव्याकरणपरम्पराऋग्वेदः४७२६४७फलानिहिन्दूधर्मःश्येनःएषा ब्राह्मी स्थितिः पार्थ...स्वामी रामदासःबिभूतिभूषण वन्द्योपाध्यायः१९३श्रीलङ्काभारतीय-प्रीमियर् लीग्स्विट्झर्ल्याण्ड्हितोपदेशःभारतस्य इतिहासःखगोलशास्त्रम्विशिष्टाद्वैतवेदान्तःसुश्रुतःभगवद्गीता७६०नारिकेलजलम्५८८९६९निम्बार्काचार्यःदश अवताराःअथर्ववेदःभासःकाकमाची६७७२४ अगस्तचन्द्रशेखर आजादशाब्दबोधः४६३भुजअवन्तीकादम्बरीकदलीफलम्मैङ्गनीज्🡆 More