वदनम्

इदं वदनम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । वदनम् एव कस्यापि प्राणिनः व्यक्तेः परिचये प्रमुखं स्थानं वहति । अस्मिन् वदने नासिका, नेत्रे, मुखं, कपोलः, चिबुकं, ललाटं, भ्रूः, पक्ष्म चापि अन्तर्भवन्ति । वदनम् इति अर्थे एव मुखम् इति पदम् अपि उपयुज्यते । इदं वदनम् आङ्ग्लभाषायां Face इति उच्यते ।

वदनम्
महिलायाः वदनम्

सम्बद्धाः लेखाः

Tags:

कपोलःचिबुकम्नासिकानेत्रम्पक्ष्मभ्रूःललाटम्

🔥 Trending searches on Wiki संस्कृतम्:

चीनदेशःगणितम्७९मार्जालःकार्ल य़ुङ्ग्ओल्बियाकराचीअत्र शूरा महेष्वासा...डेविड् वुडार्ड्हंसःअङ्गोलाब्३१ मईनडियाद१८१२जे साई दीपकवेदःभाषाविश्वामित्रःबहुब्रीहिसमासःस्वास्थ्यम्सुश्रुतःकांसाई अन्तर्राष्ट्रीय विमानस्थानकजैनधर्मःवेल्लेत्रीपरित्राणाय साधूनां...३१५१८२पृथ्वीप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)कृषिःअक्तूबर ७माधवीअफगानिस्थानम्इतालवीभाषा२३ अप्रैलसुभद्रा कुमारी चौहानस्२०९१८१३बाहुचम्पूरामायणम्भारतीयसंस्कृतिःतक्रम्दिशा पटानीहल्द्वानीसमाजशास्त्रम्कालिदासस्य उपमाप्रसक्तिः२४ दिसम्बर९२३विकिमीडियासेंट लूसियाकोरियालिभाषाविश्वभारती-विश्वविद्यालयःथाईभाषाशुनकः७ जनवरी८८मनःजनवरी ९वाअप्रैल १७ब्रह्मसूत्राणि५०८१५४०कर्णाटकस्य विधानसभाक्षेत्राणिजैनदर्शनम्शिक्षा🡆 More