लेतुवाभाषा

लेतुवाभाषा (lietuvių kalba) भारतयूरोपभाषाजातेर्भाषास्ति। तां भाषां ४ प्रयुतो जना वदन्ति। लेतुवाभाषा लेतुवाया मुख्याया भाषया भवति।

लेतुवाभाषा
लेतुवाभाषा

एषा भाषा पुराणैवास्ति यथा तथा संस्कृतं सदृश्या भवति। उपमा:

  • संस्कृतेन - कस्त्वमसि। अस्मि स्वप्नस्तव तमसे नक्ते। अग्निं ददौ ते श्रदि तद विश्पतिर्देवस्त्वमसि।
  • लेतुवाभाषया - Kas tu esi? Esmi sapnas tavo tamsioje naktyje. Ugnį daviau tau širdy, tada viešpatis dievas tu esi.

Tags:

लेतुवा

🔥 Trending searches on Wiki संस्कृतम्:

पाकिस्थानम्केनोपनिषत्कथाकेळिःमीमांसादर्शनम्हाम्मुरबीबृहत्संहितायामिमां पुष्पितां वाचं…२१ जनवरीपेलेसुब्रह्मण्य भारतीदण्डीनवम्बर २उपनिषदःमनोविज्ञानम्भवभूतिःपेट्रिक एम एस ब्लाकेटआइसलैंडस्विट्झर्ल्याण्ड्अन्नदाशंकर रायजाम्बियास्कन्दपुराणम्जुलाईकिरातार्जुनीयम्ईहामृगः (रूपकम्)नक्षत्रम्गरुडपुराणम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याशाकानिट्विटरअरुण शौरीइस्रेलम्जन्तवःहठयोगःविशिष्टाद्वैतवेदान्तःअनुष्टुप्छन्दःकुचःक्केनडाधर्मसूत्रम्मोहिनीयाट्टम्कबड्डिक्रीडा१४०५चन्द्रपुरम्जलम्अन्ताराष्ट्रीयमहिलादिनम्मयि सर्वाणि कर्माणि...अश्मकः (अयोध्याकुलस्य राजा)वाचस्पतिमिश्रःशिरोवेदनाविसूचिकावराहमिहिरःविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)मोहनदास करमचन्द गान्धीयोगःTally.ERP 9 ( टॅली )कृष्णजन्माष्टमीमध्वाचार्यःचीनीभाषामलेशियाया निशा सर्वभूतानां...रामनवमीसंस्कृतविकिपीडियाजम्बुद्वीपःकणादःमल्लक्रीडामैत्रेयीप्लेटिनम्भारतस्य नृत्यकलाःगौतमबुद्धःभट्टनारायणः🡆 More