लक्ष्मणसेनः

लक्ष्मणसेन वङ्गप्रदेशस्य अन्तिमहिन्दूराजत्वेन प्रसिद्धः। नृपबल्लालसेनादनन्तरं तदात्मजः ‘लक्ष्मणसेनः' योग्यतापुरःसरं गौडक्ष्मां ररक्ष । ख्रीष्टस्य सप्तत्यधिकैकादशाब्देऽयं राज्यसिंहासनारूढोऽभवत्। त्रिंशद्वर्षाणि ( ३० ब० ) स राज्यं चकार । लक्ष्मणसंवदब्दप्रतिष्ठापकोऽयं लक्ष्मणसेनः कृत्याकृत्यविवेक्ताऽभूत् । तद्राजमन्दिरे कश्चिदपि मलिनच्छिन्नवस्त्रो वा निर्हेमभूषणो वाल्यपरिच्छदो वा न व्यलोकि। आर्तेभ्यो मुक्तहस्तो दानं ददौ। तदीये शासनकाले प्रजाजनः सन्तोषस्य वृद्धेश्चाभ्युन्नतिम् असाधयत् । असौ त्रिंशद्वर्षाणि शासनं विधाय ख्रीष्टस्य द्वादशशततमे वर्षे परलोकम् अयासीत् । हलायुधः गौडक्षितिपालस्य लक्ष्मणसेनस्य धर्माध्यक्षः आसीत्। लक्ष्मणसेनस्य समयः वि० स० १२२७-१२३७ (ईशवीयस्तु ११७०-१२°° ) विद्यते।

अबिराज-मदन शंकर परम नरसिंह गौरेश्वर लक्ष्मण सेन
बङ्ग सम्राट

शासनकालम् ११७८–१२०६
पूर्ववर्ती बल्लाल सेन
उत्तराधिकारी विश्वरूप सेन
पति/पत्नी तंद्रा देवी
Issue
माधव सेन
विश्वरूप सेन
केशब सेनमाधव सेन
विश्वरूप सेन
केशब सेन
पिता बल्लाल सेन
माता रामा देवी

सम्बद्धाः लेखाः

Tags:

पश्चिमवङ्गराज्यम्हलायुधः

🔥 Trending searches on Wiki संस्कृतम्:

चाणक्यःवङ्गःसत्यजित् रायफिन्लैण्ड्५६७२८ नवम्बरमोहम्मद रफीप्राचीनगणितम्संयुक्तराज्यानिसर्बियारक्तम्१२३३कर्मण्येवाधिकारस्ते...इसिडोर ऐजक रबिछत्रपति शिवाजीपतञ्जलिः३६९गौतमबुद्धःवायु परिवहनउपनिषद्वास्को ड गामाचातुर्वर्ण्यं मया सृष्टं...पोलोनियमद्विचक्रिकाऋग्वेदःअरबीभाषा१८ अप्रैलसुभाषितानिशाहजहानःश्राद्धम्वेणीसंहारम्रघुवंशम्संस्काराःजुलियस कैसरमत्स्यःपुणेभामहः३८९न तद्भासयते सूर्यो...ओवेन विलेन्स् रिचार्डसनकमलम्२६ फरवरी११५६श्रीहर्षःकोपनहागनन त्वेवाहं जातु नासं...मनुष्यःक्२७२कांसाई अन्तर्राष्ट्रीय विमानस्थानकडेनमार्क३० दिसम्बरदक्षिणजम्बुद्वीपःअन्तर्जालम्इस्लाम्-मतम्हर्षचरितम्वेदः१०१नवम्बर २६विकिपीडिया१६०९सिद्धान्तशिरोमणिः४७९देवनागरी३६११२३मीमांसादर्शनम्११८अर्णोराज चौहानरुद्रतालःताजमहलवाईश्वरचन्द्र विद्यासागरदीपावलिः🡆 More