रौद्रम् रणम् रुधिरम्

आर् आर् आर् (RRR) वा रौद्रम् रणम् रुधिरम् (तेलुगु: రౌద్రం రణం రుధిరం) २०२२ तमे वर्षे तेलुगुभाषायाः महाकाव्यकालस्य एक्शन् नाट्यचलच्चित्रम् अस्ति, निर्देशकः एस् एस् राजमौली यः के वी विजयेन्द्र प्रसादेन सह चलच्चित्रं लिखितवान् । डी वी वी एन्टर्टेन्मेन्ट् इत्यस्य डी वी वी दानय्या इत्यनेन निर्मितम् अस्ति । अस्मिन् चलच्चित्रे जूनियर् एन् टि आर्, राम चरण, अजय देवगन, आलिया भट्ट, श्रिया सरन्, समुतिरकनी, रे स्टीवेन्सन्, एलिसन् डूडी, ओलिविया मॉरिस् च अभिनयम् अकुर्वन् ।

रौद्रम् रणम् रुधिरम्
రౌద్రం రణం రుధిరం
सञ्चिका:RRR Poster.jpg
नाट्यविमोचनपोस्टरं
निर्देशकः एस् एस् राजमौली
निर्माता डी वी वी दानय्या
नाट्यरूपकारः एस् एस् राजमौली
कथाकारः

के वी विजयेन्द्र प्रसाद

संवादकर्ता
  • साई माधव बुरा
अभिनेतारः
सङ्गीतनिर्देशकः एम् एम् कीरावणी
चित्रपटनिर्माता के के सेन्थिल कुमार
सम्पादकः ए श्रीकर प्रसाद
स्टुडियो डी वी वी एन्टर्टेन्मेन्ट्
वितरणकर्ता
चलच्चित्रमुक्तिदिवसः [[Category:वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ films]]25  2022 (2022-03-25)
चालनसमयः 182 मिनट
देशः भारतम्
अर्थसङ्कल्पः ₹५,५०० मिलियन्
बाक्स् आफिस् ₹४,८५०–५,००० मिलियन् (3 दिनानि)

सम्बद्धाः लेखाः

उल्लेखाः

Tags:

अजय देवगनआलिया भट्टजूनियर् एन् टि आर्तेलुगुतेलुगुभाषाराम चरण

🔥 Trending searches on Wiki संस्कृतम्:

१ अक्तूबरहर्षचरितम्काव्यविभागाः२२ मार्च१७४अद्वैतवेदान्तः२०१३भासःसितम्बरन त्वेवाहं जातु नासं...जया किशोरीवाल्ट डिज्नीपर्वताः१६ जनवरीऋतुसंहारम्२२ सितम्बररक्तदुर्गम्भोजपुरीभाषास्तोत्ररत्नम्मीमांसादर्शनम्छन्दःपापुआ नवगिनीहेरोडोटसकारकम्अक्षरधाम (गान्धिनगरम्)१०२श्रीहर्षःरजतम्रिचार्ड इ टेलरचिन्ताभगत सिंहशाहिराज्यम्संस्कृतवाङ्मयम्महाभाष्यम्जन्तुःव्यजनम्कृषिःव्याकरणम्महाभारतम्संस्कृतसाहित्यशास्त्रम्७ अप्रैल९९ग्रेगोरी-कालगणना२१ दिसम्बरमेरी १ (इंगलैंड)न तद्भासयते सूर्यो...२१ अप्रैलसमन्वितसार्वत्रिकसमयःMain pageविलियम ३ (इंगलैंड)निकारगुवास्विट्झर्ल्याण्ड्कलियुगम्आस्ट्रेलियास्कन्दपुराणम्विकिः१३२९इरीट्रियाधारणाअण्वस्त्रम्उरुग्वायब्रह्मचर्याश्रमःमैत्रेयी१५ नवम्बरउजबेकिस्थानम्कालिदासस्य उपमाप्रसक्तिःकोपनहागननरेन्द्र मोदीविकिसूक्तिःदक्षिणजम्बुद्वीपःदशरूपकम्🡆 More