रूपकालङ्कारः

रूपकालङ्कारः नाम अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –

लक्षणम्

    विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् ।
    रूपकं तत्त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥
    अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ।
    अयमास्ते विना शम्भुस्तार्तीयीकं विलोचनम् ।
    शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।
    अस्याः मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥
    साध्वीयमपरा लक्ष्मीरसुधासागरोदिता ।
    अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते ॥

चन्द्रालोके अस्य अलङ्कारस्य लक्षणमेवं विद्यते ।

    यत्रोपमानचित्रेण सर्वथाप्युपरज्यते ।
    उपमेयमयी भित्तिः तत्र रूपकमिष्यते ॥

विषय्युपमानभूतं पद्मादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि। विषयिणो रूपेण विषयस्य रञ्जनं रूपकम्, अन्यरूपेण रूपवक्तरणात् । तच्च्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधरारोपमात्रे पर्यवसितम् । ततश्च रूपकं तावद्विविधम् अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनत्ववर्णनेन अनुभयोक्त्या चैवं रूपकं षड्विधम् ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

११५६विकिसूक्तिः१४३१ग्रेगोरी-कालगणनाऐतरेयोपनिषत्प्रमाणम्साङ्ख्यदर्शनम्सुनामीपरिवहनम्रवाण्डा१ जनवरीहनुमान्पुर्तगालछन्दश्शास्त्रम्९४१लास एंजलसचार्ल्स २जून १०रसतन्त्रम्आर्यभटःपुराणलक्षणम्भौतिकशास्त्रम्कालिदासःकृषिःउत्तररामचरितम्वीर बन्दा वैरागीजार्ज ५वेदान्तःदक्षिणकोरियासंशोधनस्य प्रयोजनानि२९ जुलाईबालरोगशास्त्रयवनदेशःस्कन्दपुराणम्माक्स् म्युलर्सूफीमतम्बिल्वःसंस्कृतविकिपीडियापुराणम्किलोग्राम्कालीविक्टोरियाशीतकम्मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःमहाभारतम्मिसिसिपी२१ जनवरी४४४जमैकाविकिपीडिया९९वङ्गःसंस्कृतकवयः५ जूनस्थूल अर्थशास्त्रकेप वर्डी२१ मार्चडेन्वर्प्राणायामःशिश्नम्विष्णुशर्माकदलीफलम्पुणे३८९वाल्ट डिज्नीबाक्सामण्डलम्रामःभारतस्य चत्वारि पुण्यधामानिशब्दकल्पद्रुमः🡆 More