रिचार्ड फैनमन

रिचर्ड फिलिप्स् फेनमैन् अमेरिकनः सैद्धान्तिकभौतिकशास्त्रज्ञः आसीत्, यः क्वाण्टम-यान्त्रिकस्य मार्ग-अभिन्न-सूत्रीकरणस्य, क्वाण्टम्-विद्युत्-गतिविज्ञानस्य सिद्धान्तस्य, अतिशीतल-द्रव-हीलियमस्य अतिद्रवस्य भौतिकशास्त्रस्य, तथैव कणभौतिकशास्त्रस्य कार्यस्य च कृते प्रसिद्धः आसीत् यस्य कृते सः प्रस्तावितवान् पार्टन् मॉडल् इति।

रिचार्ड फैनमन
रिचार्ड फैनमन

उपपरमाणुकणानां व्यवहारस्य वर्णनं कृत्वा गणितीयव्यञ्जनानां कृते फेनमैन् इत्यनेन व्यापकरूपेण प्रयुक्ता चित्रात्मकप्रतिपादनयोजना विकसिता, या पश्चात् फेनमैन् आरेखाः इति नाम्ना प्रसिद्धा अभवत्। जीवनकाले फेनमैन् विश्वस्य प्रसिद्धेषु वैज्ञानिकेषु अन्यतमः अभवत्। १९९९ तमे वर्षे ब्रिटिश-पत्रिकायाः फिजिक्स वर्ल्ड इत्यनेन विश्वस्य १३० प्रमुखभौतिकशास्त्रज्ञानाम् सर्वेक्षणे सः सर्वकालिकस्य सप्तमः महान् भौतिकशास्त्रज्ञः इति स्थानं प्राप्तवान्।

उल्लेख:

Tags:

अमेरिका

🔥 Trending searches on Wiki संस्कृतम्:

७२०फ्लोरिडा१८ दिसम्बरअलङ्काराःअथ चेत्त्वमिमं धर्म्यं...२०१११०००रघुवंशम्चायम्ऋणाणुशास्त्रम्क्रिकेट्-क्रीडाबारीलिक्टनस्टैनआदिशङ्कराचार्यः१९०८२९९मोनाको१५६७लिस्बनवाल्मीकिः३३६शाब्दबोधःद्राक्षामालाद्वीपः३ अप्रैलमधुमेहःन्यायदर्शनम्सूर्यशतकम्ईश्वरः१३ जुलाई६ फरवरी८९८अपादानकारकम्एकावलीशब्दमालिन्यम्मङ्गलवासरःकालिदासस्य उपमाप्रसक्तिःहर्षवर्धनःसभ्यताभारते१२२४क्षमा राव१८२९९२५गङ्गेशोपाध्यायःयोगःशिशुपालवधम्लाचित बड़फुकन१४६२कैटरीना कैफमुख्यपृष्ठम्परस्परक्रियाओट्टो वॉन बिस्मार्कचंद्रयान-3३१२ज्यायसी चेत्कर्मणस्ते...न चैतद्विद्मः कतरन्नो गरीयो...ऋणम्रविवासरःमीराबाईकुन्तकःमहाभारतम्शर्करा१०७४पोलॅण्ड्वृक्ष६०८५ नवम्बरझारखण्डराज्यम्लातिनीभाषामम्मटःसिडनी🡆 More