रसतन्त्रम्

रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति । शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति | स्फटिकं , काचः (लेन्स्), वर्णः, सुधा (सिमेण्ट्), निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यादीनां पदार्थानां निर्माणं, रसप्रक्रिया: च एतेषु ग्रन्थेषु निरूपिताः सन्ति | अत्र अनेकविधानि आम्लानि (Acids) क्षाराः (Bases) च उल्लिखितानि | एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङ्केतिकविद्या अपि तेषु प्रतिपादिता |

रसतन्त्रम्
रसतन्त्रम् पदार्थानां समाहरणं स्थापत्यं स्वभावं च वर्णयति।
रसतन्त्रम्
रसतन्त्रज्ञः ज्वालापरीक्षणव्यवस्थां करोति

चिकित्सायाम् अपि अस्य रसतन्त्रशास्त्रस्य उपयोगः आसीत् | पतञ्जलिमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति | क्रि.पू द्वितीये शतके जातस्य नागार्जुनस्य रसरत्नाकरग्रन्थः लोहालयनिर्माणार्थं वैज्ञानिकव्यवस्थां निरूपयति | परीक्षणशालायाः रचनं, तत्र आवशयकानि उपकरणानि , एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति | रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते | एकादशशतकीयः रसार्णवग्रन्थः लोहस्य विविधज्ञानाय ज्वालापरीक्षणव्यवस्थां (Flame test) वर्णयति | देहलीस्थः विष्णुस्तम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति |

विभागाः

रासायनिकसम्बद्धं विज्ञानम् एव रसायनविज्ञानम् । तस्मिन् शास्त्रे अधोनिर्दिष्टाः विभागाः सन्ति ।

    • विश्लेषकरसायनशास्त्रम्
    • जीवरसायनशास्त्रम्
    • अजैविकरसायनशास्त्रम्
    • पदार्थविज्ञानम्
    • औषधीयरसायनशास्त्रम्
    • लोहशास्त्रम्
    • परमाणुरसायनशास्त्रम्
    • जैविकरसायनशास्त्रम्
    • भौतिकरसायनशास्त्रम्
    • सैद्धान्तिकरसायनशास्त्रम्

आवर्तसारणी

Turma → I/1 II/2 3 4 5 6 7 8 9 10 11 12 III/13 IV/14 V/15 VI/16 VII/17 VIII/18
↓ Periodus
1 1
H
2
He
2 3
Li
4
Be
5
B
6
C
7
N
8
O
9
F
10
Ne
3 11
Na
12
Mg
13
Al
14
Si
15
P
16
S
17
Cl
18
Ar
4 19
K
20
Ca
21
Sc
22
Ti
23
V
24
Cr
25
Mn
26
Fe
27
Co
28
Ni
29
Cu
30
Zn
31
Ga
32
Ge
33
As
34
Se
35
Br
36
Kr
5 37
Rb
38
Sr
39
Y
40
Zr
41
Nb
42
Mo
43
Tc
44
Ru
45
Rh
46
Pd
47
Ag
48
Cd
49
In
50
Sn
51
Sb
52
Te
53
I
54
Xe
6 55
Cs
56
Ba
57-71 72
Hf
73
Ta
74
W
75
Re
76
Os
77
Ir
78
Pt
79
Au
80
Hg
81
Tl
82
Pb
83
Bi
84
Po
85
At
86
Rn
7 87
 Fr 
88
Ra
89-103 104
Rf
105
Db
106
Sg
107
Bh
108
Hs
109
Mt
110
Ds
111
Rg
112
Uub
113
Uut
114
Uuq
115
Uup
116
Uuh
117
Uus
118
Uuo
Lanthanida 57
La
58
Ce
59
Pr
60
Nd
61
Pm
62
Sm
63
Eu
64
Gd
65
Tb
66
Dy
67
Ho
68
Er
69
Tm
70
Yb
71
Lu
Actinida 89
Ac
90
Th
91
Pa
92
U
93
Np
94
Pu
95
Am
96
Cm
97
Bk
98
Cf
99
Es
100
Fm
101
Md
102
No
103
Lr
seria chemica tabellae periodicae
metalla alkalicametalla alkalica terrenaLanthanidaActinidametalla transitionis
metalla aliaMetalloidaeNon metallaHalogenicagasa nobilia

बाह्यसम्पर्कतन्तुः

  1. http://www.vedicbooks.net/rasajalanidhi-ocean-of-indian-chemistry-medicine-alchemy-sanskritenglish-5volume-set-p-14050.html

Tags:

अम्लम्क्षारःलोहाः

🔥 Trending searches on Wiki संस्कृतम्:

कथं भीष्ममहं सङ्ख्ये...१८८७तर्जनीपृथ्वीवाद्ययन्त्राणिमोहिनीयाट्टम्ऋणम्५९९जुलाई १०अद्वैतवेदान्तस्य ग्रन्थाःसुवर्णम्जनवरी १९२९३पर्यावरणशिक्षाजातीयामिमां पुष्पितां वाचं…बाणभट्टःप्लुटोनियमआङ्ग्लविकिपीडियाकुमारिलभट्टःगिओन्लृदिसम्बर १९पुरातत्त्वशास्त्रम्कारवेल्लम्सूत्रभेदाःआवर्तसारणीअच्छेद्योऽयमदाह्योऽयम्...प्राचीन-वंशावलीपाकिस्थानम्आहारः१ अक्तूबरवामनपुराणम्भगवद्गीतादिशा पटानीचार्ल्स् डार्विन्महात्मा गान्धीकदलीफलम्२७ दिसम्बर३३२फरवरी १ज्ञानकर्मसंन्यासयोगःसुब्रह्मण्य भारतीजे साई दीपकफरवरी १६नारिकेलम्यितृयममैत्रेयीहेमचन्द्राचार्यःहिन्दुस्थानीभाषाशल्यचिकित्साभारतम्2.42 सन्तोषादनुत्तमः सुखलाभःवास्तुशास्त्रम्विकिपीडियाभूपेन हाजरिकाकपोतःविसूचिकाकांगो गणराज्यम्जङ्गमदूरभाषयन्त्रम्सीताकाव्यप्रकाशःजापानी भाषा१११४द्रौपदीथामस् हण्ट् मार्गन्जलम्जैनधर्मःविश्वस्वास्थ्यसंस्था१८.१९ ज्ञानं कर्म च कर्ताक्षमा रावकलिङ्गद्वीपःलोकसभानव रसाः🡆 More