रसगङ्गाधरः

जगन्नाथेन रसगङ्गाधरः (Rasagangadhara) इति ग्रन्थः लिखितः । रसगङ्गाधरस्य आननद्वयमेव लब्दं वर्तते । एतस्य समाप्तिः न अभूत् । प्रायः ५ आननानि आसन् इति ऊहः क्रियते । प्रथमे आनने काव्यस्य लक्षणं, काव्यस्य विधाः, काव्यहेतुः रसाः, भावाः इत्यादिविचाराः सन्ति । द्वितीये आनने ध्वनिवाच्यार्थनियामकाः, अभिधा-लक्षणनि , अलङ्काराः चर्चिताः ।

रसगङ्गाधरः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

साहित्यदर्पणःजन्तवःकण्णगीयोगदर्शनस्य इतिहासःरत्नावलीमनोविज्ञानम्प्लेटिनम्ताकासे नदीभयाद्रणादुपरतं...ध्रुवःसमय रैनालूयी पास्तग्खसखसःशिवःस्कन्दस्वामीदण्डीचैतन्यः महाप्रभुःशवःजिह्वाअद्वैतवेदान्तःए आर् रहमान्जुलाई १०मलेशिया2.26 विवेकख्यातिरविप्लवा हानोपायःब्रह्मा२३ जुलाईरास्याजेफर्सन्-नगरम्२२ अगस्त१६६६१७१६भारविःगङ्गेशोपाध्यायःगिओन्विधानचन्द्र रायमल्लिकार्जुनःचितकारा विश्वविद्यालयकिं पुनर्ब्राह्मणाः पुण्या...एम् एन् श्रीनिवासजैनदर्शनम्वृक्षपाण्डुरङ्ग वामन काणेभारतीयसंविधानजैमिनिःपार्श्वनाथःलातूर३३२शाकानिगेन्जी इत्यस्य कथामन्ना डेवेदान्तःमल्लक्रीडापाकिस्थानम्क्रिकेट्-क्रीडा११४६योहान वुल्फगाङ्ग फान गेटेतिलःपतञ्जलिःआङ्ग्लभाषाजावा१५२३थामस् हण्ट् मार्गन्२०१०संस्कृतम्रासायनिक संयोगःओसामा बिन् लाडेन्१४०६तर्कसङ्ग्रहःचीनः (क्षेत्रम्)बालसाहित्यम्काव्यम्प्राकृतिकी आपद्🡆 More