यमः

योगस्य अष्टसु अङ्गेषु यमः अन्यतमः ।अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः (यो.

द. -२/३०) । अहिंसा – सत्य- अस्तेय (अचौर्यम्)- ब्रह्मचर्य –अपरिग्रहाः (शब्दस्पर्शादीनां भोगसाधनानामसंग्रहः ) एते पञ्च यमाः भवन्ति आसक्तिं परित्यज्य शरीरे विद्यमानेषु इन्द्रियेषु वैराग्यप्रदर्शनं यम इति कथ्यते । त्रिशिखाब्राह्मणोपनिषदि वर्णितं यत् –

यमः
योगशास्त्रस्य प्रणयिता पतञ्जलिः
    देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः (२/२८) इति ।

प्राणवियोंगानुकूलव्यापाराभावः अहिंसा । वाङ्मनसोः याथार्थ्यं सत्यम् । अथवा वाचा यथा वस्तुकथनं सत्यशब्दाभिधेयम् । अन्यस्य धनस्य नापहरणमस्तेयम् । अचौर्यमित्यर्थः । जननेन्द्रियस्य नियन्त्रणं भवति ब्रह्मचर्यम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभो भवति । योगसाधनानामनङ्गीकारः अपरिग्रहः ।

यमाः

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. ब्रह्मचर्यम्
  5. अपरिग्रहः

एषां पालनेन बाह्यशुद्धिर्भवति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२१ मार्चपरशुरामःजुलियस कैसरऋतुसंहारम्मार्जालः११४३संस्कृतफुफ्फुसःसर्बियाएकावलीपुरुकुत्सवाशिम१४३१औदुम्बरवृक्षःकाव्यादर्शःविश्व रेड्क्रास दिनम्वैदर्भीबिहारराज्यम्फारसीभाषामध्यप्रदेशराज्यम्देवान्भावयतानेन...द्राक्षाफलम्नरेन्द्र मोदीफ्रेङ्क्लिन रुजवेल्टताजमहलकर्मण्येवाधिकारस्ते...अल्लाह्१६४८राधावृश्चिकराशिः१३४३४४४जेम्स ७ (स्काटलैंड)ईश्वरचन्द्र विद्यासागर३६९इतिहासःकर्तृकारकम्अरावलीबाङ्गलादेशःनर्मदानदीअर्णोराज चौहानMain pageभोजपुरीभाषावास्को ड गामालन्डन्अक्षरम्सऊदी अरब१ अक्तूबररोम-नगरम्मिसिसिपीजीवाणुःरुद्रतालःजापानी भाषाविलियम ३ (इंगलैंड)३१ दिसम्बरसितम्बर ७ट्विटरपापुआ नवगिनीनडियादस्पैनिशभाषास्कन्दपुराणम्७५७२७ अक्तूबरपुराणलक्षणम्लाट्वियामालविकाग्निमित्रम्यन्त्रशास्त्रम्भूकम्पः१३९४अक्षरधाम (गान्धिनगरम्)श्रीहर्षःपरिवहनम्जावाहिमालयः🡆 More