यदि तर्हि

अव्ययपदानां उदाहरणानि अधस्तात्

यदि धनम् अस्ति तर्हि दानं कुरु।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

५१४गौतमबुद्धःमलागाशल्यचिकित्सासंयोगिता चौहानकदलीफलम्एक्वाडोरभोजपुरीभाषावाशिमईश्वरचन्द्र विद्यासागरभौतिकशास्त्रम्शूरसेनः२२ सितम्बरपुरुकुत्सपुराणलक्षणम्कुवैतकेप वर्डीमधुसुभाषितानिमृच्छकटिकम्सोमालिलैंडकार्यव्याधि चिकित्सापी टी उषा१४५६करणम् (ज्योतिषम्)३६रामायणम्नर्मदानदीऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)वैदिकसंस्कृतम्न त्वेवाहं जातु नासं...छन्दश्शास्त्रम्जून १०पर्वताःप्यमनस्वाहिःभामहः१२३३विकिःहङ्गरीव्यवसायःनैषधीयचरितम्विकिमीडियास्तोत्ररत्नम्३० मईयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)इण्डोनेशियाशिश्नम्बिहारराज्यम्स्कन्दपुराणम्मीमांसादर्शनम्देशाःहिन्दूधर्मः१७३३मारिषस्आश्रमव्यवस्थानेपालदेशःकुमारसम्भवम्देवान्भावयतानेन...संस्कृतव्याकरणपरम्पराप्राकृतिकविज्ञानम्समन्वितसार्वत्रिकसमयःकाव्यादर्शःकोलोम्बियादेवनागरी१८९५१८ अगस्तसिद्धान्तशिरोमणिः🡆 More