मास्कोनगरम्

मास्कोनगरं(आंग्ल-Moscow, रूश-Москва́ ) रशियादेशस्य राजधानी तथा सर्वबृहन्नगरम् ।

मास्को

Moscow
नगरम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर
मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः
अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
मास्कोनगरम्
देशः रशिया
Area
 • Total २,५११ km
Area rank ८३ तमस्थानम्
Population
 (2011)
 • Total १,१५,१०,०९७
 • Rank प्रथमस्थानम्
 • Density ९,६८२/km
Website http://www.mos.ru

वैशिष्ट्यम्

मास्को (मास्कोनगरम् i/mɒsk/)रशिया देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं यूरोपखण्डस्य सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।

इतिहासः

मास्कोनगरम् 
मास्कोनगरम्,१७८४ तमे वर्षे
  • मास्को इति अविधा 'मोस्कवा'नद्याः नामनुसृत्य आगता । १२३७ तमे वर्षे 'मंगोल'जनाः मास्कोनगरम् आक्रमणं कृतवन्तः । तदा समग्रनगरम् अग्निदग्धासीत् बहुप्राणहानिरपि सङ्घटितासीत् । अनन्तरवर्तीकाले विद्धंसमास्कोनगरस्य पुनर्निमाणं तथा विकासः अभवत् । १३२३ तमे वर्षे व्लादिमीर - सुज्दाल इति राजवंशस्य शासनकाले मास्को प्रथमवारं राजधानीरूपेण घोषितासीत् । मास्कोनगरस्य नैसर्गिकपरिमण्डलानि अतीवाऽकर्षकानि आसन् । एतस्मात् अस्मिन्नगरं प्रति बहुजनाः आगत्य वसतिस्थापनं कृतवन्तः ।
  • १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्ररशियादेशे अपि बहुजनाः मृतवन्तः ।
  • १७१२ तमे वर्षे सैन्ट पीटर्सबर्ग नगरं रशियादेशस्य राजधानी अभवत् । बाल्टिकनद्याः तटे स्थितं नगरमिदं पीटर महोदयेन निर्मितम् ।
  • १७७१ तमे वर्षे पुनः प्लेगरोगसंक्रमणेन प्रायः १,००,००० जनाः मृतवन्तः । १९०५ तमे वर्षे अलेक्जेंडर अद्रिनोव मास्कोनगरस्य प्रथमपौरशासनाधिकारिकः अभूत् । १९१३ तमे वर्षे रशियादेशे आर्थिकक्षेत्रे क्रान्तिः अभवत् । मास्कोनगरस्य प्रभूतः आर्थिकविकासः अभवत् । अनन्तरं मास्कोनगरम् सोवियत् राष्ट्रपुञ्जस्य राजधानी अभूत् ।

आर्थिकव्यवस्था

समग्रमास्कोनगरस्य चित्रं,१७८४ तमे वर्षे

Tags:

रशिया

🔥 Trending searches on Wiki संस्कृतम्:

ताजमहलशल्यचिकित्सारिचार्ड इ टेलरएनरूसीभाषा१५५२यवनदेशःएकावली११५६१४०१२१ जनवरीविश्व रेड्क्रास दिनम्१४७४ग्रामःक्षीरपथ-आकाशगङ्गाबुद्धप्रस्थछन्दश्शास्त्रम्ध्भूकम्पःपुरुषोत्तमदास टण्डनइरीट्रियाव्यवसायःवाशिमहिमालयःवेदःहिन्दूधर्मःसमन्वितसार्वत्रिकसमयःजमदग्निःसंशोधनस्य प्रयोजनानिमीमांसाएडवार्ड् वी एप्पलटन्होराशास्त्रम्ओयिनां धनबीर सिंहनेपोलियन बोनापार्टअर्णोराज चौहानफ्रेङ्क्लिन रुजवेल्टभासःजीवाणुः२७ जनवरीमैत्रेयीनव रसाःयोगःबाङ्गलादेशःआयुर्विज्ञानम्१५ जुलाईअण्डोराद्२२ सितम्बर५३३मत्स्यःऋतुसंहारम्महम्मद् हनीफ् खान् शास्त्रीद डार्क् नैट्अण्टार्क्टिका६०५२३ अप्रैलजेम्स ७ (स्काटलैंड)१७६९विश्वामित्रःयूरोपखण्डःरवीना टंडननेत्रशल्यचिकित्साशुक्रवासरःकोलकाताधारणामेघदूतम्१८८८पर्वतारोहणक्रीडा🡆 More