मार्कण्डेयपुराणम्

मार्कण्डेयपुराणं (MarkandeyaPurana) प्राचीनतमपुराणेषु अन्यतमम्। पञ्च अपि पुराणलक्षणयुक्तं इदं ९००० श्लोकात्मकं ,१३८ अध्याययुक्तमस्ति। लोकप्रियपुराणं मार्कण्डेयऋषिः ब्रह्मणा प्राप्य क्रौष्ठिकाय प्रोक्तमिति कथ्यते। अस्मिन् पुराणे ऋग्वेदस्य अग्नि:, इन्द्र:, सूर्य: इत्यादिदेवतानां विषये विवेचना कृता अस्ति। तथैव गृहस्थाश्रमस्य दिनचर्या, नित्यकर्मादीनां चर्चा अस्ति। भगवत्याः विस्तृतमहिमाया: परिचयदातरि अस्मिन् पुराणे दुर्गासप्तशत्या: कथा: एवं माहात्म्यं, हरिशचन्द्रस्य कथा, मदालसा-चरित्रम्, अत्रि-अनसूययो: कथा, दत्तात्रेय-चरित्रम् इत्यादीनाम् अनेक-सुन्दर- कथानां विस्तृत वर्णनं अस्ति। तत्रापि महाविष्णु-सरस्वती-शङ्कर-देवी-सूर्यादीनां स्तुतिः बाहुल्येन दृश्यते।

मार्कण्डेयपुराणम्  
लेखक वेदव्यास:
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय शक्तिमहिमा
प्रकार हिन्दू-धार्मिक-ग्रन्थ:
पृष्ठ ९,००० श्लोका:
    सत्येनार्कः प्रतपति सत्ये तिष्टति मेधिनी।
    सत्यं चोक्तम् परोधर्मः स्वर्गः सत्ये प्रतिष्टितः॥
    अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥

इत्यादीनि सत्यप्रतिपादकानि वाक्यानि मार्कण्डेयपुराणस्य औन्नत्यं प्रदर्शयति। राजसपुराणे अस्मिन् विश्वस्य भक्ति-योग-दार्शनिक-भूस्वरूप-राजनीति-दण्डनीति-शैक्षणिकादीनि विषयादीनि सुष्टु निरूपितमस्ति।महाभारते संदिग्धेषु विषयेषु स्पष्टं उत्तरं दत्त्वा महाभारतस्य औचित्यं निर्मितमस्ति।एवं स्वयं मार्कण्डेयः एतत्पुराणद्वारा लोके धर्मं सम्स्थाप्य 'पुराणाचार्य' इत्येव नामं प्राप्तवान्।

विस्तार:

सन्दर्भ:

बाह्यनुबन्धाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हर्बर्ट् स्पेन्सर्मोनाकोएलेन ट्यूरिंगभारतसावित्रीअध्यापकःमनःसङ्घलोकसेवायोगःशिवराज सिंह चौहान१९०२साक्षरतापियासेञ्जादिसम्बर १०सूर्यमण्डलम्आकाशगङ्गाअटलान्टाकर्मसंन्यासयोगःअरावलीक्षणम्३१५आस्ट्रिया४ फरवरीपद्मश्री - पुरस्कारः(२०१०-२०१९)नासासमन्वितसार्वत्रिकसमयःजावाज्ञानम्भट्टनारायणःप्राणायामःबराक् ओबामामेघदूतम्१८२बहामासमोराकोभामहविवृतिःश्२३ मई२२ जूनजैनदर्शनम्वास्तुशास्त्रम्मनुस्मृतिःबाणभट्टःमार्जालः१८७६दूरदर्शनम्शर्मण्यदेशःसाहित्यदर्पणः४२८जनवरी ९साङ्ख्यदर्शनम्पर्यटनम्टालाहासेफारसीभाषायुधिष्ठिरःब्रह्मदेशःकांसाई अन्तर्राष्ट्रीय विमानस्थानकजनवरी २६कराचीमहाकाव्यम्सर्वमेतदृतं मन्ये...मोजम्बीकआस्ट्रेलियाराजनीतिःभरुचमण्डलम्४११भट्टोजिदीक्षितःमाघः१९ दिसम्बरअष्टाध्यायीदिसम्बरसिन्धूनदीसूत्रलक्षणम्आश्रमव्यवस्थाटोर्रे देल ग्रेको१८१२🡆 More