महाराष्ट्रनवनिर्माणसेना

महाराष्ट्र नवनिर्माण सेना (MNS) महाराष्ट्रे स्थापितः एकः क्षेत्रीयराजनैतिकपक्षः । उद्धवठाकरे-महोदयेन सह निर्वाचने प्रार्थीनिर्णयादि विविधविषये मतभेदात् शिवसेना पक्षत्यागान्तरं राजठाकरेमहोदयः २००६ वर्षस्य मार्चमासस्य नवमे दिनाङ्के महाराष्ट्र नवनिर्माण सेना इति पक्षम् अस्थापयत् ।

महाराष्ट्र नवनिर्माण सेना
अध्यक्षः राज ठाकरे
निर्माणम् ९ मार्च, २००६
विचारधारा माराठी-राष्ट्रवादः
राजनैतिकस्थितिः दक्षिणपन्थी
भारतीयनिर्वाचनायोगः Status क्षेत्रीयपक्षः
विधानसभासदस्यसंख्या
१३ / २८९
जालस्थानम्
www.manase.org

इतिहासः

महाराष्ट्रनवनिर्माणसेना 
पक्षाध्यक्षः राज ठाकरे

शिवसेनाध्यक्ष-बाळासाहेव ठाकरे महोदयस्य भ्रातृजेन राज ठाकरेन महाराष्ट्रनवनिर्माणसेना पक्षस्य स्थापना कृतः । २००६ वर्षस्य जनवरि मासे शिवसेना पक्षतः पदत्यागं कृतवान् । तथा नूतनराजनैतिकपक्षस्य निर्माणविषयक आकांक्षायाः घोषणाम् अकरोत् । सभायां राज ठाकरे महोदयेन उद्देश्यं स्पष्टीकृतम् । राज्यस्य विकाशविषये राजनैतिक जागरूकतानिर्माणं तथा तद्विषये राजनीतेः ध्रुवीकरणम् अस्य पक्षस्य उद्देश्यः भवेदिति समुद्घोषितवान् ।

विकाशः

महाराष्ट्रनवनिर्माणसेना पक्षस्य विविधपौरसभायां प्रतिनिधयः ।

पौरसभा विजयी (समग्रनिर्वाचनकेन्द्राणि)
बृहन्मुम्बई महानगरपालिका २८(२२७)
थाने महानगरपालिका ७(१३०)
कल्याण-डोम्बिवालि महानगरपालिका २६ (१०७)
उल्लासनगर महानगरपालिका १ (७८)
पुणे महानगरपालिका २९ (१५२)
पिंपडि-चिंच्वाड महानगरपालिका ४ (१८२)
नासिक महानगरपालिका ४०(१२२)
ओख्ला महानगरपालिका १(७३)
अमरावती महानगरपालिका ० (८७)
नागपुर महानगरपालिका २ (१४५)
मालेगांव महानगरपालिका २ (३१)
सूत्रम्: MahaSEC
संख्यागरिष्ठपक्षः

Tags:

शिवसेना

🔥 Trending searches on Wiki संस्कृतम्:

प्रलम्बकूर्दनम्कमल् हासन्महम्मद् हनीफ् खान् शास्त्रीधारणाफील्ड्स् पदकप्रशस्तिःब्रह्मार्पणं ब्रह्म हविः...संस्काराःगणेशःअलङ्कारसम्प्रदायःव्यासप्रसादाच्छ्रुतवान्...सन्तदास काठियाबाबाजुलाई ६१८७३गुग्लिमो मार्कोनीइण्डोनेशियावाविश्वामित्रः१२३१समयवलयःरीतिसम्प्रदायः६३३नारिकेलम्कालमानानिएस्पेरान्तो११ मई3.26 भुवनज्ञानम् सूर्ये संयमात्क्उत्तर-अमेरिकाखण्डःपक्षिणःईश्वरःशिल्पविद्यामीराबाईश्रौतसूत्रम्हार्वर्ड् विश्वविद्यालयः५०८वक्रोक्तिसम्प्रदायःवेत्रःगणितम्मत्त (तालः)भाष्यम्सऊदी अरबरोविगोसेशेलकुमारसम्भवम्१९ दिसम्बरज्ञानम्सुभद्रा कुमारी चौहान१२२६८९३नासिकासीता१८८२काकमाचीपुरुषार्थःध्वन्यालोकःबिहारीभाषाः१०५७अगस्त १७वेरोनाअकशेरुकाःसुश्रुतःनाभागबहासा इंडोनेशियाभूमिरापोऽनलो वायुः...बौद्धदर्शनम्🡆 More