मधुमक्षिका

मधुमक्षिका कश्चन विशिष्टः कीटः । एते प्लवनकीटाः कुसुमात् कुसुमं भ्रमन्तः मधु(मकरन्दः) चूषन्ति । ततः आनीयः वृक्षशाखासु मन्थरेषु वा स्वनिर्मिते मधुकोषे सङ्ग्रह्णन्ति । एते सङ्घीभूय कार्यं कुर्वन्ति । एतेषां सङ्घटनम् अनुशासनं परिश्रमः कौशलं च मानवानाम् आदर्शः भवति । त्रापि विशेषतः स्त्रीलिङ्गिन्यः अधिकानि कर्माणि कुर्वन्ति इति विशेषः । ताभिः मधुमक्षिकाभिः सङ्ग्रहीतं मधु अतीव मधुरं भवति । देवपूजाकायेषु आयुर्वेदीय औषधेषु च स्य प्रयोजनम् अधिकम् । काश्चन जातीयाः मधुमक्षिकाः कृतकमञ्जाषासु अपि कृषकाः पालयन्ति मधुकृषिं कुर्वन्ति । मधुसङ्ग्रहनिरताः ग्रामीणाः वनभ्रमणं कृत्वा महाममधुकोषात् मधु मधुमक्षिकाः निवार्य चोरयन्ति ।

मधुमक्षिका
मधुमक्षिका पुष्पात् मकरन्दं चूषति

विविधजातिया मधुमक्षिकापरिवाराः भवन्ति । तेषु पालनयोग्याः मधुमक्षिकाकुटुम्बाः अपि बहवः सन्ति ।

मधुमक्षिका
सुन्दरः मधुकोषः
मधुमक्षिका
मधुकोषस्य समीपदर्शनम्
मधुमक्षिका
मधुकृषियोग्यः मधुमक्षिकापरिवारः
मधुमक्षिका
कूपिषु मधुसङ्ग्रहः

Tags:

मधु(मकरन्दः)

🔥 Trending searches on Wiki संस्कृतम्:

वैदिकसंस्कृतम्नवम्बर २६२७२वृक्षायुर्वेदःभाषाकुटुम्बः९९इसिडोर ऐजक रबि१८ अप्रैलसामवेदः१६७४निकारगुवाप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)उपनिषत्सु योगःजहाङ्गीरश्रीहर्षःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः१८२१रामायणम्प्रभासंयोगः३८९सितम्बरपतञ्जलिःदोनोस्टिया-सान सेबेस्टियनभोजदेवःअण्वस्त्रम्वेदान्तःदशरूपकम्फलम्१२ अक्तूबरविक्टोरियासमन्वितसार्वत्रिकसमयः१६जापानी भाषामनुस्मृतिःबिल्वःपाटलीपुत्रम्बहरैनभासः११११ट्विटरशल्यचिकित्सा१०११४ अक्तूबरकविःमृत्तिकामार्जालःहाङ्ग् काङ्ग्भारतस्य इतिहासःबुद्धप्रस्थभौतिकशास्त्रम्अशोच्यानन्वशोचस्त्वं...जयदेवः (गीतगोविन्दरचयिता)भारतस्य चत्वारि पुण्यधामानिहल्द्वानीप्रमाणम्अश्वत्थामास्न तद्भासयते सूर्यो...१२३३ग्रन्थिशास्त्रअप्रैलशाहजहानःनेपोलियन बोनापार्टहर्षचरितम्क्रिकेट्-क्रीडा२२ सितम्बर११५६छन्दःवैटिकनजया किशोरीब्रह्माण्डपुराणम्🡆 More