मत्स्याः

फलकम्:Paraphyletic group मत्स्याः जलवासिनः अथिमन्तः। तेषां देहाः वल्कैः अपिवृत्तः। ते पक्षैः नद्यां तरन्ति। ते तडागेषु नदीषु समुद्रेषु वा वसन्ति। वेल् शार्क् एव गरिष्ठः झषः। केचन जनाः मत्स्यान् खादन्ति। धीवराः स्वजालैः मत्स्यान् परिगृह्णन्ति।

मत्स्याः
नील-अमोघः
मत्स्याः
शफरः
मत्स्याः
समुद्रनागः

विभागाः

  • Agnatha: अहनवः मत्स्याः
    • Pteraspid
    • Anaspid
      • Cephalaspid
      • Lamprey
    • Osteostraci
  • Gnathostomata: हनुमत्स्याः
    • Placoderms:
    • Chondrichthyes:
    • Acanthodii:
  • Osteichthyes
    • Actinopterygii
      • Chondrostei
      • Neopterygii
        • Holostei
        • Teleost
    • Sarcopterygii
      • Dipnoi
      • Coelacanth

पुराणेषु

विष्णोः मत्स्यावतारः।

मत्स्याः 
मत्स्यावतारः

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ओषधयःमीमांसादेवनागरीजर्मनभाषाजन्तवःहल्द्वानीडेन्वर्माक्स् म्युलर्क्षेमधन्वाकार्यव्याधि चिकित्सा५१४१३४३३७१हानलूलूओयिनां धनबीर सिंहपुरुकुत्सभाषाकुटुम्बःआयर्लैंडबाक्सामण्डलम्कराचीजपान्अश्वत्थामाशवःदेशाः१७९०२४ अप्रैलवेनिसऋतुःरसतन्त्रम्स्पैनिशभाषा२१ अप्रैलउजबेकिस्थानम्कलियुगम्नडियादसंस्कृतम्जून ३वेणीसंहारम्नेत्रशल्यचिकित्साद्रौपदी११२३रक्तदुर्गम्महाभारतम्अरबीभाषासंहतिः (भौतविज्ञानम्)११५६जेम्स ७ (स्काटलैंड)हनुमज्जयन्तीलन्डन्२३ अगस्तएलिज़बेथ २छन्दःउर्दूस्वामी रामदेवःईरानटोगोअरिस्टाटल्१७४४अक्षरधाम (गान्धिनगरम्)दण्डीविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)कन्कर्ड्१३९४१७योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)संहिता१०१वायुमालिन्यम्🡆 More