भल्लातकः

एतत् भल्लातकम् अपि भारते वर्धमानः कश्चन फलविशेषः, बीजविशेषः च । इदं भल्लातकम् अपि सस्यजन्यः आहारपदार्थः । एतत् भल्लातकम् आङ्ग्लभाषायां Cashew इति उच्यते । एतत् भल्लातकं न केवलं भारते अपि तु जगतः सर्वेषु देशेषु प्रायः उपयुज्यते । अस्य भल्लातकस्य फलं बीजं च इति उभयम् अपि आहारत्वेन उपयुज्यते । अत्र तु भल्लातकस्य बीजस्य विषये उच्यते न तु फलस्य विषये । एतत् भल्लातकं मधुराणां भक्ष्याणां निर्माणे तथा कटूनां खाद्यानां च निर्माणे अपि उपयुज्यते । एतत् भल्लातकं Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।

भल्लातकः
भल्लातकवृक्षः
भल्लातकः
बीजसहितं भल्लातकफलं
भल्लातकः
वर्धमानं भल्लातकम्

आयुर्वेदस्य अनुसारम् अस्य भल्लातकस्य स्वभावः

एतत् भल्लातकं मधुररसयुक्तम् । भल्लातकम् उष्णवीर्ययुक्तम् अपि ।

भल्लातकः 
भल्लातकशाखा, पुष्पं, फलं, कीजं चापि
    १. एतत् भल्लातकं पित्तं कफं च वर्धयति । अतः पित्तप्रकृतियुक्ताः, कफप्रकृतियुक्ताः, पित्तजन्यैः रोगैः, कफजन्यैः रोगैः च पीडिताः भल्लातकस्य उपयोगम् अधिकप्रमाणेन न कुर्युः ।
    २. एतत् भल्लातकम् अत्यन्तं रुचिकरम् । एतत् आहारस्य रुचिं वर्धयति । तथैव खादनार्थम् अपि भल्लातकम् अत्यन्तं रुचिकरं भवति ।
    ३. एतत् भल्लातकं वातं शमयति ।
    ४. एतत् भल्लातकं शरीरस्य पुष्टिदायकम् अपि ।
    ५. वातामं, द्राक्षां, भल्लातकं च योजयित्वा लेह्यं निर्माय सेवनेन पैरुषवर्धनं भवति । एतत् लेह्यं रसायनं चापि ।
    ६. भल्लातकेन सह वातामम्, आढकीं (तुवरीम्), मुद्गदालं, चणकदालं च योजयित्वा चूर्णीकृत्य प्रतिदिनं क्षीरे तत् चूर्णं, खण्डशर्करां च मिश्रीकृत्य बालेभ्यः दातव्यम् । अनेन बालानां शरीरं बुद्धिः च वर्धते । एतत् पानीयं पातुं रुचिकरम् अपि भवति ।
    ७. अपत्यरहिताः भल्लातकं, द्राक्षां, पुत्रजीविमणिं, हरळुबीजम् इत्याख्यं बीजं च योजयित्वा लेह्यं कृत्वा पत्या, पत्न्या च नियमितरूपेण सेवनीयम् । अनेन गर्भदोषाः, शुक्रदोषाः च निवार्यन्ते । सत्सन्तानम् अपि प्राप्यते ।
    ८. एतत् भल्लातकम् उष्णवीर्ययुक्तम् अपि इति कारणतः उष्णप्रकृतियुक्ताः अपि मितेन एव सेवेरन् ।
    ९. पर्वदिनेषु देवानां नैवेद्यार्थं ये खाद्यविशेषाः निर्मिताः भवन्ति तत्र सर्वत्र सामान्यतया भल्लातकम् अपि योजितं भवति ।

Tags:

आहारःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

जीवाणुः११५६फ्रेङ्क्लिन रुजवेल्टस्कन्दपुराणम्बिहारराज्यम्दक्षिणजम्बुद्वीपःतत्त्वज्ञानम्मलाला युसुफजईस्वाहिःनरेन्द्र मोदीचार्ल्स २वङ्गःस्भाष्यम्१४३१होराशास्त्रम्रिचार्ड इ टेलर१८२११०१जावासंख्याःरूसीभाषाध्यानयोगःद्महाभाष्यम्११ दिसम्बरचित्रकलापी टी उषासंस्कृतकवयःकेप वर्डीबकःजन्तुःदण्डीवास्को ड गामासंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)१५५२हरिणःकरणम् (ज्योतिषम्)अलङ्काराःस्विट्झर्ल्याण्ड्उजबेकिस्थानम्ऋग्वेदःभारतस्य चत्वारि पुण्यधामानिरवाण्डादोनोस्टिया-सान सेबेस्टियन३० मईअप्रैलद्राक्षाफलम्ट्विटरजर्मनभाषावेनिसकार्यव्याधि चिकित्सामिसिसिपीकालिदासस्य उपमाप्रसक्तिःकविःरास्याताजमहलनेपोलियन बोनापार्टलातिनीभाषाकबड्डिक्रीडानेपालदेशःउरुग्वायरामःरामानुजाचार्यःसांख्ययोगःपुरुषोत्तमदास टण्डनभौतिकशास्त्रम्१५४३२२ दिसम्बर🡆 More