प्रदूषणम्: परिवेशे दूषित पदार्थस्य आगमन

प्रकृति: मानवजीवनाय महत्वपुर्णा अस्ति | अधुना पर्यावरणप्रदषणस्य समस्या न केवलं भारतस्य अपितु समस्तलोकस्य समस्या वर्तते | जलं, वायु: अद्य उपलभ्यते तत्सर्व दूबितम् च दृश्यन्ते | प्रदूषणम् इत्युक्ते परिसरे मालिन्यं |

AirPollutionSource Oil-spill

नगर मालिन्यं  

नगर मालिन्यस्य मुख्य कारणम् रासायनिक  उद्योग उत्पाद्य रासायना: सन्ति |  उद्योग  परिवर्तनस्य  कारणम् नगर प्रदूषणम् वर्धति  | परिसर मालिन्यस्य  मुख्य  कारणम् प्रतिदिनम्  वर्धमाना  जनसंख्या अस्ति | अनेक मृगणां मरण  कारणम्   मालिन्यं अस्ति |   प्रदूषणस्य कारणम् पर्यावर्णे विविध रोगा: जायन्ते | वायु ग्राम परिसरे  यावत् शुधं अस्ति  तावत् परिसरमालिन्यात् अत्रनास्ति | एते कारणात् परिसर  रक्षाया: अति  अवश्यकता  वर्तते |

मालिन्यस्य    प्रकार:

वायुमालिन्य  

प्रकाश मालिन्य

प्लास्टिक् मालिन्य

भूमालिन्यम्

जल मालिन्यं

जल मालिन्यं

Nrborderborderentrythreecolorsmay05-1-

जलं एव जीवनम् इति उक्त्त्यनुसारम् अस्माकं जीवने जलस्य अवश्यकता वर्तते | पृथिव्या: जीवनानां आवश्यकं तत्वम् अस्ति जलं | जलस्य रक्षणं अस्माकं परमं कर्तव्यम् अस्ति |

जल प्रदूषणम् मुख्य कारणम् मानव अस्ति | प्रतिदिनम् १४००० मनुष्यस्य मरण कारणम् जल प्रदूषणम् अस्ति |  सरोवर , नध्य , समुद्र इत्यादिषु अनपेक्षिताना वस्तून संयोगेन जलमालिन्यम् भविष्यति | रासायनिकवस्तूनि कारणम् जलं जीविनां प्राणधारणाय योग्यं न भवति | जलमालिन्यस्य प्रमुख कारणम् रासायनिक  उद्योग  उत्पाद्य रासाय अस्ति | रासया शक्यते पी . सी  . बि , कीटनाशक , पेट्रोलियम्  अस्ति|

प्रकाश मालिन्यं

Lightmatter la at night 001

प्रकाश मालिन्यस्य अर्थम् प्रकाशेन  उपस्तिति  मालिन्यं इति | प्रकाश मालिन्यस्य कारणम् मानव: अस्ति | उद्योगीकरणम् प्रकाश मालिन्यं वर्धति |  

प्लास्टिक्   मालिन्यं

प्लास्टिक्   मालिन्यस्य अर्थम् प्लास्टिक्  पदार्थ संकलनं | अनेक मृगाणां मरण कारणं प्लास्टिक् मालिन्यं भवति | प्लास्टिक् मालिन्यं नान् डिग्रेडबल् अस्ति अत: परम् मालिन्यं भवति | प्लास्टिक्   मालिन्यं  कारणाथ  जल तत भूमि मालिन्यं अपि भवति |

भूमिमालिन्यं

Soil pollution

भूप्रदूषण- समस्या नाम भूमौ अवशिष्टपदार्थानां निक्षेपणमिति । वस्तुतः मृतिकाक्षरणेन, विविधस्त्रोतादागतैः रासायनिकप्रदूषणैः भू- उत्खननेन, ज्वालामुख्यद्गारेण वा भू-प्रदूषणं भवति । सामान्यदृष्ट्या निम्नलिखित- कारणेन भूप्रदूषणं भवति ।

    • गृहावशिष्टेन
    • नगरपालिकाऽवशिष्टेन
    • औद्योगिकावशिष्टेन
    • कृष्यवशिष्टेन
    • अन्य प्रकारेण
    कृषिकार्यस्य कृते मृत्तिका एकं वरसदृश –मुर्व्रकमस्ति । फलतः भूमौ कश्चन अपि समागतः विकारः कृष्यै हानिकरः भवति | भूभागस्याम्लता, क्षारीयता च तस्य विकारः भवति । अपि च अनुपयुक्तं जलमपि क्षेत्रेषु विकारः मन्यते । यतः जले रासायनिकानां, कीटनाशकानामौषधीनाञ्च मिश्रणं भवति । अतः आम्लता, क्षारीयता, जलभण्डारणञ्च क्षेत्रस्य विकारः भवति । एभिः क्षेत्रस्योपयोगिता पूर्णरुपेणांशिकरुपेण वा नष्टयति । कृष्यै तत् क्षेत्रमनुपयुक्तं भवति । इदमेव भवति भूप्रदूषणम् । एतेषां पृथकतया विवरणं सम्प्रत्युपस्थाप्यते
    वायुमालिन्य
    Air pollution by industrial chimneys
    वायुमालिन्य अर्थम् वायु उपस्थिति मलिन्यम् अस्ति | वयु: स्वच्छ न् भवेत् तर्हि अस्मिन् धरायाम् जीवनम् दुष्करम् भवष्यति| मनुष्याः विविधक्रियामाध्यमेन इमां संरचनां विखण्डितवन्तः । फलतः वायुप्रदूषणं जातम् । यथा –वनकर्तनं, जीवाश्म ईन्धनस्याधिकाधिकः उपयोगः, औद्योगिकरणेन, क्लोरोफ्लोरोकार्बन्समात्रायाः वायुमणडले वृध्दिः इत्यादयः । फलतः वातावरणे ग्रीनहाउसप्रभावः, क्षारीयवर्षा, ओजोन् इति आवरणस्य क्षयः, स्मोगघटना च जाता । येन वायुमण्डलं प्रदूषितं जातम् । इयं हि प्रदूषणं द्विविधं भवति |
    प्रदूषणमिदं नगरैः औद्योगिक-प्रतिष्ठानैश्च भवति ।प्रायः पाचिका अनेन प्रदूषणेन पीडिता भवति । पेट्रौल-डीजलमाध्यमेन वा स्वचालितवाहनेभ्यः वायुमण्डलमधिकाधिकं प्रदूषितं भवति |
    वायुप्रदूषणनियन्त्रणोपायाः
    1. औद्योगिक- धूम्रनलिकाः (चिमनी) अपेक्षया लम्बतमाः, उच्चतमाश्च भवेयुः । येन तेभ्यः निस्सरिताः धूमाः, धूमेन सह बहिरायाताः विषाक्ताः पदार्थाः तस्मिन्नेव उद्योगेषु कार्यकर्तृणां कृते, पार्श्वे निवश्यमानानां कृते च हानिकराः न भवेयुः । यतः धूमः उच्चतमे वायुमण्डले यदि गच्छति, तर्हि निच्चस्थानां कृते तस्य प्रभावः न्यूनः भवति ।
    2. नूतनेषु उद्योगेषु संयन्त्रस्य स्थापनेन सहैव प्रदूषणनियन्त्रणसंयन्त्रस्यापि संस्थापनं करणीयम् । अपि च पूर्वस्थापितेषु उद्योगेषु नातिविलम्वेन संस्थापनीयम् ।
    3. अति प्रदूषणकराणामुद्योगानां संस्थापनमावासीयस्थलेभ्यः दूरे एव करणीयम् ।
    4. प्रदूषणनियन्त्रणमण्डलेन समये- समये नियमितरुपेण उद्योगाः परिक्षणीयाः, यतोहि उद्योगपतयः प्रदूषणनियन्त्रणसंयन्त्रं न संचालयन्ति ।
    5. वाहनप्रदूषणनियन्त्रणाय नियमानामनुपालनं कठोरतया करणीयम् ।
    6. औद्योगिकक्षेत्रेषु सघनवृक्षारोपणं करणीयम् । हरितपट्टिकायाः निर्माणं करणीयम् । अनेन प्रदूषणस्य प्रभावः न्यूनः भवति ।
    7. प्रदूषणकारकेषु उद्योगेषु ये कर्मकराः कार्यं कुर्वन्ति, तेषां कृते प्रशिक्षणव्यवस्था करणीया । अर्थात् ते प्रदूषणनियनत्रणे प्रशिक्षिताः भवेयुः । एवं प्रकारेण वायुप्रदूषणं नियन्त्रितव्यम् |

Tags:

जलम्वायुः

🔥 Trending searches on Wiki संस्कृतम्:

बुल्गारिया७ अप्रैलनिकारगुवाकाव्यविभागाः९०८५००देवान्भावयतानेन...न्‍यू मेक्‍सिकोपुरातत्त्वशास्त्रम्पोताश्रयःपुरुकुत्सशुक्रः१८९९मलाला युसुफजईसुनामीदक्षिणकोरिया२०१३मदनमोहन मालवीयसूफीमतम्शुक्रवासरःवेदःक्रिकेट्-क्रीडाचित्रकलासंस्कृत१३२९जन्तवःवन्दे मातरम्१७४एलिनोर् रूजवेल्ट्रसगङ्गाधरःपुरुषोत्तमदास टण्डनरास्याकराचीशिश्नम्रवाण्डाताजमहलपर्वतारोहणक्रीडाभोजपुरीभाषारक्तदुर्गम्कृषिःघानाप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)प्रभासंयोगःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकथावस्तुश्रीहर्षःस्मृतिकाराःसाओ पाओलो१०१अल्लाह्आयर्लैंड१८००रक्तम्मृत्तिकारघुवंशम्कुरआन्पुराणम्थामस् हेन्रि हक्स्लि१४ अक्तूबरबकःहनुमान्भारतम्स्रामानुजाचार्यःसंयुक्तराज्यानिईश्वरचन्द्र विद्यासागरसिद्धान्तशिरोमणिःजावाशवःफुफ्फुसःरूसीभाषा🡆 More