पोर्ट् ब्लेयर्

पोर्ट ब्लेअर भारतस्य केन्द्रशासितप्रदेशः अस्ति अण्डमाननिकोबारद्वीपसमूहः । बङ्गालोपसागरे विद्यमाने अस्मिन् द्वीपसमूहे त्रीणि मण्डलानि सन्ति । तेषु त्रिषु मण्डलेषु अन्यतमम् अस्ति । दक्षिण-अण्डमानमण्डलम् । अस्य केन्द्रशासितप्रदेशस्य राजधानी पोर्ट ब्लेयर एव अस्य मण्डलस्य केन्द्रम् अस्ति ।

Tags:

अण्डमाननिकोबारद्वीपसमूहःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

०४. ज्ञानकर्मसंन्यासयोगःभाषाथ्इस्रेलम्मध्वसिद्धान्तःसचिन तेण्डुलकरMain pageमयि सर्वाणि कर्माणि...सुवर्णम्बसप्प दानप्प जत्तिशबरस्वामीअरबीभाषारवीन्द्रनाथ ठाकुरमध्वाचार्यःरकुल प्रीत सिंहवनस्पतिविज्ञानम्विषमबाणलीलाश्पर्यावरणम्११४६भारतस्यमहिमभट्टःन जायते म्रियते वा कदाचिन्...मनुस्मृतिःमीराबाईकथं भीष्ममहं सङ्ख्ये...रासायनिक संयोगःमुकेशःजया किशोरीभारतस्य राष्ट्रध्वजःयदा यदा हि धर्मस्य...किं पुनर्ब्राह्मणाः पुण्या...सङ्गीतम्मेघदूतम्अभिषेकनाटकम्ब्रह्माविनाअहल्यादुर्गाहिमालयःमन्ना डेईहामृगः (रूपकम्)पारस्परिकनिधिःपाण्डीचेरीनगरम्देवकणः१३५९बलोचजनाःअश्वःप्रस्थानत्रयम्५९९कार्पण्यदोषोपहतस्वभावः...आलङ्कारिकाःजैनधर्मःजातीफलम्पेलेसामवेदःसिवनीया निशा सर्वभूतानां...वामनपुराणम्जीन् ब्याप्टिस्ट् लामार्क्न तदस्ति पृथिव्यां वा...प्लुटोनियमजाम्बियास्वप्नवासवदत्तम्भट्टनारायणःतर्कसङ्ग्रहःसत्यम्प्लेटिनम्वेदाविनाशिनं नित्यं...आवर्तसारणी१७७३🡆 More