पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्

कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति धारवाडलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति पश्चिमहुब्बळ्लीधारवाडविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या ७४। पश्चिमहुब्बळ्लीधारवाडविधानसभाक्षेत्रं मण्डलदृष्ट्या धारवाडमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या धारवाडलोकसभाक्षेत्रे अन्तर्भवति ।

Tags:

कर्णाटकम्धारवाडमण्डलम्धारवाडलोकसभाक्षेत्रम्

🔥 Trending searches on Wiki संस्कृतम्:

धाराशिव जनपदस्सरस्वतीकण्ठाभरणविद्यापीठम्पुराणम्द्वितीयविश्वयुद्धम्२९२भारतस्य नद्यःमईवार्तकीसंयोगिता चौहान०३. कर्मयोगःभर्तृहरिःहिमालयःस्वामी दयानन्दसरस्वती१७ जुलाईक्रिकेट्-क्रीडाकजाखस्थानम्मनोरञ्जनंप्रश्नोपनिषत्१३८३पोटैशियम१०५०६ जनवरीबोधायनःइरिडियम3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्आनन्दवर्धनःमराठीभाषाआयुर्वेदःSpokensanskrit.deमुक्ताबहामासकन्कर्ड्भरतः (नाट्यशास्त्रप्रणेता)केनडाचीनीभाषानारायणभट्टःकुन्तकःध्यानम्चलच्चित्रम्ओमानकाङ्क्षन्तः कर्मणां सिद्धिं...संभेपूस्वसाट्यूपभोजदेवःविलियम शेक्सपीयरनवग्रहाःकुकुरभट्टोजिदीक्षितःआसनम्संस्कृतविकिपीडिया२५४प्राकृतिकसङ्ख्यावियतनामीभाषाक्षेमेन्द्रःवितुन्नःचन्द्रालोकःधर्मशास्त्रप्रविभागःपुण्डरीककैटरीना कैफज्ञानं तेऽहं सविज्ञानम्...जार्ज १काव्यभेदाःयूरोपखण्डःखुदीराम बोसअप्रैल ३०त्रघुवंशम्ऋग्वेदःव्याकरणग्रन्थाःसितम्बर २२४६महावीरः१२००वैज्ञानिक प्रबन्धन🡆 More