पर्यावरणव्यवस्था

पर्यावरणव्यवस्था एव पारिस्थितिकीतन्त्रम् इति, आङ्ग्लभाषया च Ecosystem इति आख्यायते ।

पर्यावरणव्यवस्था
समुद्रस्य पर्यावरणव्यवस्था

पर्यावरणक्षेत्रे काँश्चिदेकां सन्तुलितव्यवस्थास्थितिः या निरूपयति सा एव पर्यावरणव्यवस्था । वस्तुत: जगत्यस्मिन् ये जीवा: निर्जीवाश्च सन्ति ते परस्परं संयोगं संस्थाप्य एकां व्यवस्थायां तेषां पर्यावरणं सन्तुलितं भवति । यथा वनमेकं पूर्णं परितन्त्रमस्ति । तत्र प्राकृतिकरूपेण सर्वा: क्रिया: स्वयमेव भवन्ति । स्वप्रक्रियामाध्यमेनैव पर्यावरणसंरक्षणं भवति ।एवमेव जलाशय:, ग्राम:, नगरं,जीवमण्डलादिकञ्चैकं परितन्त्रमस्ति । एवं प्रकारेण पारिस्थितिकीतन्त्रस्य पूर्णज्ञानं, तस्याधारस्य च ज्ञानमावश्यकं भवति । अत: सम्प्रति पश्यामो वयं परितन्त्रस्याधारस्वरूपं घटकम् ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

रसगङ्गाधरःकुचःब्राह्मणःवाद्ययन्त्राणिआइसलैंडमनोविज्ञानम्जुलाई १२मीमांसादर्शनम्जातीफलम्मैत्रेयीपाषाणयुगम्कोफी अन्नानराजधर्मःपार्श्वनाथःतद्विद्धि प्रणिपातेन...विकिःवायुपुराणम्आङ्ग्लभाषापोलॅण्ड्शुकःयष्टिकन्दुकक्रीडावैदिकसाहित्यम्भासःवासांसि जीर्णानि यथा विहाय...विराटपर्वयोगदर्शनस्य इतिहासःवेदान्तदेशिकःजैनधर्मःदेहलीदार्चुलामण्डलम्२ दिसम्बरपुर्तगालदातव्यमिति यद्दानं...वामनपुराणम्६६छ्कपिलः (ऋषिः)विनायक दामोदर सावरकरइटलीलिङ्गपुराणम्माण्डूक्योपनिषत्बसवजयन्तीट्विटर१४०६१२१८वृक्षपी एच् पीन हि ज्ञानेन सदृशं...बेट्मिन्टन्-क्रीडाभूपेन हाजरिकाधर्मसूत्रम्प्लुटोनियमस्विट्झर्ल्याण्ड्विश्वनाथः (आलङ्कारिकः)फेस्बुक्जनवरी ३न तदस्ति पृथिव्यां वा...परिसरविज्ञानम्भारतस्यकृष्णजन्माष्टमीशर्मण्यदेशःपाणिनीया शिक्षावेदाविनाशिनं नित्यं...बेल्जियम्रोमियो जूलियट् चउपमालङ्कारःनव रसाःवर्णःदशरूपकम्शक्तिभद्रःदुर्गावैशेषिकदर्शनम्ज्योतिषशास्त्रम्रवीना टंडनकथं भीष्ममहं सङ्ख्ये...🡆 More