पनसफलम्

एतत् पनसफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् पनसफलम् अपि सस्यजन्यः आहारपदार्थः । इदं पनसफलम् आङ्ग्लभाषायां Jackfruit इति उच्यते । एतत् पनसफलम् अकृष्टपच्यम् अपि । पनसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् पनसफलम् अपि बहुविधं भवति ।

Jackfruit
Jackfruit
Jackfruit
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Rosales
कुलम् Moraceae
ट्राइबस् Artocarpeae
वंशः Artocarpus
जातिः A. heterophyllus
द्विपदनाम
Artocarpus heterophyllus
Lam.
पर्यायपदानि
  • Artocarpus brasiliensis Ortega
  • A. integer auct.  (not to be confused with A. integer Spreng.)
  • A. integrifolius auct.
  • A. integrifolius L.f.
  • A. maximus Blanco
  • A. nanca Noronha (nom inval.)
  • A. philippensis Lam.
पनसफलम्
पनसपलानि
पनसफलम्
कर्तितं पनसफलम्
पनसफलम्
पनसवृक्षः
पनसफलम्

टिप्पणी

बाह्यसम्पर्कतन्तुः

Tags:

आहारःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

जैमिनिःललिताश्रुतिःट्विटर५२ शक्तिपीठानिब्रह्मवैवर्तपुराणम्कौशिकी नदीदशरथमाँझिःविसूचिकाधर्मशास्त्रम्पुरातत्त्वशास्त्रम्जङ्गमदूरभाषयन्त्रम्रकुल प्रीत सिंहमुखपृष्ठंविकिःक्१११४ऋषभदेवःअन्तोन् वान् ल्यूवेन् वोक्सन्धिप्रकरणम्चार्वाकदर्शनम्ठाकुर परिवारतारा१८८९१७१६भयाद्रणादुपरतं...३३२सुभद्राकुमारी चौहानगिओन्जीवशास्त्रम्2.26 विवेकख्यातिरविप्लवा हानोपायःमध्वाचार्यस्य कृतयःज्योतिषशास्त्रम्२३७विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)गोदावरीनदीज्योतिषम्अरुण शौरीरामनवमीराजधर्मःसूक्तयःसंस्कृतविकिपीडिया४४४महात्मा गान्धीन तदस्ति पृथिव्यां वा...माधवीऋग्वेदःमुरासाकी शिकिबुमहावीरःअतिथिः (अयोध्याकुलस्य राजा)जुलाई १०विनाकिरातार्जुनीयम्2.42 सन्तोषादनुत्तमः सुखलाभः१६ जनवरीपुराणम्इस्रेलम्प्रघुवंशम्बलोचजनाःउपनिषदःहेमचन्द्राचार्यःक्रिकेट्-क्रीडाकेरलीयसंस्कृतसाहित्यचरित्रम्मुण्डकोपनिषत्करणम् (ज्योतिषम्)सुवर्णम्तमिळभाषामाधवः (ज्योतिर्विद्)उष्ट्रःअच्छेद्योऽयमदाह्योऽयम्...ध्रुवः🡆 More