नासतो विद्यते भावो...

नासतो विद्यते भावो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः लक्षणम् उपस्थापयति । पूर्वस्मिन् श्लोके देहदेहिनोः विवेचनं कृत्वा अत्र भगवान् देहदेहिनोः विस्तारेण विवेचनं कर्तुं सदसतोः लक्षणं वदति । सः कथयति यत्, असतः भावः, सतः अभावश्च न विद्यते । तत्त्वदर्शिनः महापुरुषाः तु उभौ अपि अन्तं पश्यन्ति । अर्थात् तत्त्वमेव पश्यतीति ।

नासतो विद्यते भावो...


सदसतोः लक्षणम्
नासतो विद्यते भावो...
श्लोकसङ्ख्या २/१६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यं हि न व्यथयन्त्येते...
अग्रिमश्लोकः अविनाशि तु तद्विद्धि...

श्लोकः

नासतो विद्यते भावो... 
गीतोपदेशः
    नासतो विद्यते भावो नाभावो विद्यते सतः ।
    उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥

पदच्छेदः

न, असतः, विद्यते, भावः, न, अभावः, विद्यते, सतः । उभयोः, अपि, दृष्टः, अन्तः, तु, अनयोः, तत्त्वदर्शिभिः ॥

अन्वयः

असतः भावः न विद्यते, सतः अभावः न विद्यते । अनयोः उभयोः (सदसतोः) अपि अन्तः तत्त्वदर्शिभिः दृष्टः ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
असतः सत्-त.पुं.ष.एक. असत्पदार्थस्य
भावः अ.पुं.प्र.एक. अस्तिता
अव्ययम्
विद्यते √विद सत्तायां-आत्म.कर्तरि, लट्.प्रपु.एक. भवति
सतः सत्-त.पुं.ष.एक. सत्पदार्थस्य
अभावः अ.पुं.प्र.एक. अस्तिताराहित्यम्
अव्ययम्
विद्यते √विद सत्तायां-आत्म.कर्तरि, लट्.प्रपु.एक. भवति
अनयोः इदम्-म.सर्व.पु.ष.द्वि. (विशेषणम्)
उभयोः अ.पुं.ष.एक. सदसतोः अपि पदार्थयोः
अन्तः अ.पुं.प्र.एक. शिखरम् (निर्णयः)
तत्त्वदर्शिभिः तत्त्वदर्शिन्-न.पुं.तृ.बहु. ब्रह्मविद्भिः
दृष्टः अ.पुं.प्र.एक. वीक्षितम् ।

व्याकरणम्

सन्धिः

  1. नासतः = न + असतः – सवर्णदीर्घसन्धिः
  2. असतो विद्यते = असतः विद्यते – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  3. नाभावः = न + अभावः – सवर्णदीर्घसन्धिः
  4. भावो न = भावः + न – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  5. अभावो विद्यते = अभावः + विद्यते - विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  6. उभयोरपि = उभयोः + अपि – विसर्गसन्धिः (रेफः)
  7. दृष्टोऽन्तः = दृष्टः + अन्तः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  8. अन्तस्तु = अन्तः + तु – विसर्गसन्धिः (सकारः)
  9. त्वनयोः = तु + अनयोः – यण्सन्धिः
  10. अनयोस्तत्त्वदर्शिभिः = अनयोः + तत्त्वदर्शिभिः – विसर्गसन्धिः (सकारः)

समासः

  1. असतः = न सत् असत्, तस्य – नञ्तत्पुरुषः ।
  2. अभावः = न भावः – नञ्तत्पुरुषः ।

कृदन्तः

  1. सतः (सन्) = अस् + शतृ (कर्तरि)
  2. भावः = भू + घञ् (भावे)
  3. दृष्टः = दृशिर् + क्त (कर्मणि)
  4. तत्त्वदर्शिभिः = तत्त्व + दृश् + इनि (ताच्छीलिके कर्तरि) तैः । तत्त्वं पश्यन्ति तच्छीलाः इति तत्त्वदर्शिनः, तैः ।

अर्थः

असत्पदार्थः कदापि न भवति, यथा - शशशृादिः । सत्पदार्थः सर्वदा भवति, यथाआत्मा । अनयोः उभयोः अपि सदसत्पदार्थयोः स्वरूपे निर्णयः केवलं तत्त्वज्ञानिनामेव भवति, न अन्येषाम् ।

भावार्थः

'नासतो विद्यते भावः' – शरीरं जन्मनः पूर्वं नासीत्, मृत्यूत्तरं च न भविष्यति । वर्तमानेऽपि शरीरं प्रतिक्षणम् अभावशीलम् अस्ति । तात्पर्यम् अस्ति यत्, शरीरं भूतवर्तमानभविष्येषु कदापि भावत्वेन न तिष्ठति, अतः तद् असद् अस्ति । तथैव संसारेऽस्मिन् भावाभावत्वाद्, तदपि असदस्ति । शरीरं तु संसारस्य प्रतिमानमात्रमेव; अतः शरीरस्य परिवर्तने संसारे परिवर्तनम् अनुभूयते । यथा संसारे सर्वदा अभावः भवति इति । पुरा संसारः नासीत्, भविष्येऽपि न भविष्यति, वर्तमाने च अभावः अस्ति इति । संसारः तु कालरूपाग्नौ काष्ठवद् निरन्तरं दह्यमानः अस्ति । काष्ठदहनोत्तरम् अङ्गारत्वेन उत भस्मत्वेन अवशिष्यते । परन्तु कालाग्नौ दहनोत्तरं संसारस्य किमपि नावशिष्यते । एवं संसारस्य पूर्णाभावः भवति; अतः असतः सत्ता न भवति इत्युक्तम् ।

'नाभावो विद्यते सतः' – यद् सद् वस्तु अस्ति, तस्य अभावः न भवति । अर्थात् यदा देहस्य जन्म नास्ति, तदा देही आसीत् । देहनाशोत्तरमपि देही भविष्यति । वर्तमानेऽपि देहः परिवर्तनशीलः अस्ति, न तु देही । तथैव यदा संसारः नासीत्, तदापि परमात्मतत्त्वं तु आसीदेव । संसाराभावे सत्यपि परमात्मत्त्वं भविष्यत्येव । संसारस्य परिवर्तनशीलत्वादपि परमात्मतत्त्वं तु अक्षरं तिष्ठति इति ।

'उभयोरपि.... दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः' – तयोः उभयोः अर्थात् सदसतोः, देहदेहिनोः च तत्त्वज्ञेन महापुरुषेण तयोः (सदसतोः) तत्त्वं ज्ञातमस्ति यत्, केवलं सत्तत्त्वमेव विद्यमानं भवति इति । असतः वस्तुनः तत्त्वमपि सद् एव अस्ति । एवं सतः वस्तुनः तत्त्वमपि सदेवास्ति । अर्थात् उभयोः तत्त्वं तु सदेव । अतः सदसतोः तत्त्वज्ञः महापुरुषः एकमेव सत्तत्त्वं जानाति । असतः या सत्ता प्रतीयते, सा सत्ताऽपि वस्तुतः सदः सत्ता एव । सतः सत्तया एव असदः सत्तायाः प्रतीतिः भवति । एतदेव सद् 'परा प्रकृतिः' , क्षेत्रज्ञः , पुरुषः , अक्षरः , अपरा प्रकृतिः , क्षेत्रं, प्रकृतिः, क्षरः चेति उक्तम् ।

अर्जुनोऽपि शरीराय शोकं कुर्वन् अस्ति यत्, युद्धत्वात् सर्वे मरिष्यन्ति इति । अतः भगवान् कथयति यत्, युद्धाभावाद् ते न मरिष्यन्ति ? असद् तु मरिष्यति एव । अधुनापि तस्य नाशः जायमानः अस्ति । परन्तु तस्मिन् विद्यमानं सद् कदापि न मरिष्यति । तस्य सदः कदापि अभावः न भविष्यति । अतः एषः शोकः ते मूढता अस्ति इति । ये मृताः, जीविताः च तयोः पण्डिताः शोकं न कुर्वन्ति । देही नित्यः अस्ति इत्युपस्थापयन् भगवान् "धीरः" इत्यस्य शब्दस्य उपयोगम् अकरोत् । संसारस्य अनित्यतायाः वर्णनेऽपि "धीरः" इत्यस्य शब्दस्य प्रयोगः दरीदृश्यते । तथा च सदसतोः विवेचनेऽत्र "तत्त्वदर्शी" इति शब्दः विद्यते । 'पण्डितः', 'धीरः', 'तत्त्वदर्शी' इत्येतेषां शब्दां प्रयोगस्य तात्पर्यम् अस्ति यत्, ये विवेकिनः सन्ति, ते शोकं न कुर्वन्ति, तथा च ये शोकं कुर्वन्ति, ते विवेकिनः नेति ।

मर्मः

अत्र पूर्वार्धे भगवान् 'भू सत्तायाम्' (भावः, अभावः), 'अस् भुवि' (असतः, सतः), 'विद् सत्तायाम्' (विद्यते) इत्येतेषां त्रयाणां सत्तावाचकधातूनाम् उपयोगम् अकरोत् । एते त्रयः धातवः किमर्थं प्रयुक्ताः ? चेत्, नित्यतत्त्वम् अभिलक्षयितुम् इति ।

संसारं वयमेकवारमेव दृष्टुं शक्नुमः, द्वितीयवारं न । किञ्च संसारः प्रतिक्षणं परिवर्तनशीलः । अतः क्षणपूर्वं किञ्चिद् वस्तु यथा आसीत्, तथा द्वितीये क्षणे न भवति । चलच्चित्रे अमुकं दृश्यं दरीदृश्यते, परन्तु वस्तुतः तत्र प्रतिक्षणं परिवर्तनं जायमानं भवति । यन्त्रे चलच्चित्रस्य गतिः एतावती तीव्रा भवति यद्, तत्र जायमानं परिवर्तनं द्रष्टुम् अस्माकं नेत्राणि सक्षमाणि न भवन्ति । वस्तुतः मर्मः अस्ति यत्, संसारः एकवारमपि न दृश्यते । यतो हि शरीरेन्द्रियमनोबुद्ध्यादिभिः करणैः वयं संसारम् अनुभवामः (पश्यामः), तानि करणान्यपि संसारस्य एव सन्ति । अतः वस्तुतः संसारेणैव संसारः दृश्यते । यः शरीरसंसारादिभ्यः सर्वथा सम्बन्धरहितः अस्ति, सः स्वरूपेण कदापि संसारं न पश्यति । संसारस्य सम्बन्धेन एव संसारस्य प्रतीतिः भवति । अनेन सिद्ध्यति यत्, स्वरूपस्य संसारेण सह कोऽपि सम्बन्धः नास्ति इति । संसारस्य (शरीरेन्द्रियमनोबुद्ध्यादीनां) साहाय्यं विना चेतनस्वरूपं किमपि कर्तुं न शक्नोति । अनेन सिद्ध्यति यत्, क्रिया केवलं संसारे एव, स्वरूपे नैव । क्रिया, पदार्थश्च संसारस्य स्वरूपम् अस्ति । स्वरूपस्य न तु क्रियया सह, न तु पदार्थैः सह कोऽपि सम्बन्धः अस्ति । तदा सिद्ध्यति यत्, शरीरेन्द्रियमनोबुद्धिसहितस्य सम्पूर्णसंसारस्य अभावः अस्ति । केवलं परमात्मतत्त्वस्य एव सत्ता (भावः) अस्ति । तत्तत्त्वमेव निर्लिप्तरूपेण सर्वेषां प्रकाशकम्, आधारभूतञ्च ।

शाङ्करभाष्यम्

इतश्च शोकमोहावकृत्वा शीतोष्णादिसहनं युक्तं यस्मात् नासत इति। नासतोऽविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनमस्तिता, नहि शीतोष्णादि सकारणं।प्रमाणैर्निरूप्यमाणं वस्तुसद्भवति, विकारो हि सः, विकारश्च व्यभिचरति, यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृह्यतिरेकेणानुपलब्धेरसत्तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसज्जन्मप्रध्वंसाभ्यां ।

भाष्यार्थः

वस्तुतः अविद्यमानानां शीतोष्णादीनां, तेषां कारणानाञ्च अवस्थितिः च नास्त्येव । यतो हि प्रमाणैः निरूपिते सति शीतोष्णादयः, तेषां कारणानि च पदार्थत्वेन नैव सिद्ध्यन्ति । किञ्च, ते शीतोष्णादयः सर्वे विकाराः सन्ति । विकाराः तु सर्वदा परिवर्तनशीलाः एव भवन्ति । यथा चक्षुषा निरूपिते सति घटादीनाम् आकारे मृदं विहाय किमपि नोपलभ्यते । अतः तद् असद् अस्ति । तथैव सर्वे विकाराः कारणं विहाय अन्यत्र नोपलभ्यन्ते असतः । यतः उत्पत्तेः पूर्वं, नाशोत्तरं च तेषाम् अनुपलब्धिः ।

पू. - मृदादिकारणस्य, तत्कारणस्य च तयोः कारणस्य स्वकारणाद् पृथक्त्वम् अनुपलब्धत्वाद् तेषामपि अभावः सिद्ध्यति । एवं तेषां (मृदादिकारणस्य, तत्कारणस्य कारणस्य, कारणस्यापि कारणस्य) अभावप्रसङ्गे सिद्धे सति सर्वेषाम् अभावप्रसङ्गः उद्भवति ।

उ. – एवम् अयोग्यम् । यतो हि सर्वत्र सद्बुद्धिः, असद्बुद्धिः च बुद्धिद्वयम् उपलब्धम् । यस्य पदार्थस्य विषयबुद्धिः अपरिवर्तिता भवति, सः पदार्थः सद् अस्ति, तथा च यस्य पदार्थस्य विषयबुद्धिः परिवर्तनशीला भवति, सः पदार्थः असद् अस्ति । एवम्प्रकारेण सतः, असतः च बुद्धिविभागौ बुद्धितन्त्राधारितौ ।

सर्वेषु समानाधिकरणेषु (एकमेवाधिष्ठाने इत्यर्थः) सर्वे बुद्धिद्वयं प्राप्तवन्तः । नीलं कमलं एतादृशं न, अपि तु घटः अस्ति, वस्त्रम् अस्ति, गजः चास्ति इत्यादिवद् सर्वेषु स्थानेषु बुद्ध्यौ उपलब्धे स्तः । अर्थात् नीलं कमलम् ('नीलोत्पलम्') इत्यस्मिन् ज्ञाने यथा कमले कमलत्वस्य, नीलत्वस्य च बुद्ध्यौ भवतः, तथैव गुणगुणिनोः भावविषयेऽत्र द्वे बुद्ध्यौ नाङ्गीक्रियेते । किन्तु मृगतृष्णिकायां भ्रान्त्याः कारणेन यथा अधिष्ठानस्य अतिरिक्तजलबुद्धिः अपि भवति, तथैव द्वे बुद्ध्यौ प्रदर्शयतः । अतः घटादिबुद्धीनां विषयः (घटादि) असद् अस्ति । यतो हि तस्मिन् व्यभिचारः (परिवर्तनं) भवति । परन्तु सद्बुद्धेः विषयः (अस्तित्वम्) असन्नास्ति । यतः तस्मिन् व्यभिचारः न भवति ।

पू – घटस्य नाशे सति, घटविषयकबुद्धेरपि नाशे सति च सद्बुद्धेः अपि नाशः भवति ।

उ. एतद् वचनम् अनुचितम् । यतो हि वस्त्रादिषु अन्यवस्तुषु अपि सद्बुद्धिः दरीदृश्यते । सा सद्बुद्धिः केवलं विशेषणमेव विषयीकरोति ।

पू – सद्बुद्धिवद् घटबुद्धिरपि अन्यस्मिन् घटे दृश्यते ।

उ.- एतदनुचितम्, यतो हि वस्त्रादिषु न दृश्यते ।

पू. - घटनाशे सति तस्मिन् सद्बुद्धिरपि न दृश्यते ।

उ. – तन्नोचितम्, यतः तत्र घटरूपविशेष्यस्य अभावः अस्ति । सद्बुद्धिः विशेषणं विषयिनं करोति, अतः यदा घटरूपविशेष्यस्य अभावः भवति, तदा विशेष्यं विना विशेषणस्यापि अनुपपत्तिः भवति । तदा सा सद्बुद्धिः कं विषयीकरोति ? परन्तु विषयाभावे सति सद्बुद्धेः अभावः न भवति ।

पू. – घटादिविशेष्यस्य अभावे एकाधिकरणता (द्वयोः बुद्ध्योः एकाधिकरणे अवस्थितिः) अनुचिता ।

उ. – एवमनुचितम्, यतो हि मृगतृष्णादिषु अधिष्ठानाद् अतिरिक्तस्य अन्यवस्तुनः (जलस्य) अभावे सत्यपि 'जलमस्ति' इति बुद्धित्वाद् समानाधिकरणता तु दरीदृश्येते । समानाधिकरणस्य अभिप्रायः द्वयोः वस्तुनोः प्रतीतिः भवति, न तु वास्तविकसत्तायाः । अतः असतां (शरीरादयः, शीतोष्णादिद्वन्द्वाः), तेषां कारणानामपि भावः (अस्तित्वं) नास्ति । तथैव सत्याद् आत्मतत्त्वम् अस्ति, तेषाम् अभावः अर्थात् अविद्यमानता नास्ति । यतो हि तद् सर्वत्र अचलम् अस्ति इति पूर्वमेव प्रतिपादितम् ।

एवं सदात्मा, असदात्मा इत्येतयोः निर्णय एव तत्त्वदर्शिभिः दृश्यते । अर्थात् आत्मानात्मनोः ज्ञानं प्रत्यक्षम् अस्ति यत्, सद् सद् एवास्ति, असद् असदेवेति । 'तत्' इत्यस्य सर्वनामपदं, सर्वञ्च ब्रह्म एवास्ति । अतः तस्य नाम 'तत्' इति । तस्य भावः अर्थात् ब्रह्मणः यथार्थस्वरूपमेव तत्त्वम् उच्यते । तद् तत्त्वदर्शनं यस्य स्वभावः अस्ति, सः तत्त्वदर्शी अस्ति । तेन उपर्युक्तनिर्णयः दृष्टः अस्ति । त्वमपि तत्त्वदर्शिपुरुषाणां बुद्धेः आश्रयं स्वीकृत्य शोकं, मोहं च त्यक्त्वा (उक्तानुसारं) शीतोष्णादिद्वन्द्वाः मनसः विकाराः सन्ति इति ज्ञात्वा तेषां मृगतृष्णाजलवद् वास्तव्याभावम् अङ्गीकृत्य तान् सहस्व इत्यभिप्रायः ।

रामानुजभाष्यम्

यत्त्वात्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तिमुक्तं गतासूनगतासूंश्च नानुशोचन्ति पण्डितां [गीता २.११] इति तदुपपादयितुमारभते । तत्क्षान्तिं किमर्था? इत्यत आह—नासत इति ।

असतो देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावम् । उभयोर्देहात्मनोरुपलभ्यमानयों यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टम् । निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपम् । आत्मनश्चेतनस्य सत्त्वमेव स्वरूपमिति निणयो दृष्ट इत्यर्थम् ।

विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथोक्तं भगवता परशरेण तस्मान्न विज्ञानं ऋतेऽस्ति किञ्चित्क्वचित्कदाचिद्द्विज वस्तुजातं [वि.पु. २.१२.४३] सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्[वि.पु. २.१२.४५]

    अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।
    तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ [वि.पु. २.१४.२४]
    यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै ।
    परिणामादिसंभूता तद्वस्तु नृप तच्च किम् ॥ [वि.पु. २.१३.१००] इति ।

अत्रापि अन्तवन्त इमे देहां [गीता २.१८] अविनाशि तु तद्विद्धि [गीता २.१७] इत्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुमिति गम्यते ।

अत्र तु सत्कार्यवादस्यासङ्गत्वान्न तत्परोऽयं श्लोकम् । देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वस्वरूपस्वभावविवेक एव वक्तव्यम् । स एव गतासूनगतासूंश्च नानुशोचन्ति [गीता २.११] इति प्रस्तुतम् । स एव च अविनाशि तु तद्विद्धि [गीता २.१७] अन्तवन्त इमे देहां [गीता २.१८] इत्यनन्तरमुपपाद्यते । अतो यथोक्त एवार्थम् ॥२.१६॥

भाष्यार्थः

असदः अर्थात् देहादीनां सद्भावः (अस्तित्वं) नास्ति तथा च सतः अर्थात् आत्मतत्त्वस्य असद्भावः (अनुपस्थितिः) नास्ति । देहात्मनोः अन्तः अर्थात् यथार्थज्ञानसम्पन्ननिर्णयः तत्त्वदर्शिभिः दृष्टः अस्ति । निरूपणस्य अन्तः निर्णये भवति, अत एवात्र निर्णयशब्दाय "अन्त" इत्यस्य शब्दस्य उपयोगः कृतः । तात्पर्यम् अस्ति यद्, देहस्य, असद्वस्तूनां (जडपदार्थानां) च असत्ता एव स्वरूपम् अस्ति । आत्मनः (चेतनस्य) सत्ता एव स्वरूपम् अस्ति । एषः निर्णयः अर्थात् अन्तः (तत्त्वदर्शिभिः) दृष्टः अस्ति ।

एकस्याः अवस्थायाः अपरावस्थायां परिणम्यमानस्य विनाशिस्वभावस्यैव अपरं नाम "असत्ता" इति । एकस्याम् अवस्थायामेव सर्वदा स्थिरस्य अविनाशिस्वभावस्यैव अपरं नाम "सत्ता" इति । यथा भगवान् पराशरेणोक्तम् - "अतः हे द्विज ! विज्ञानातिरिक्तं कुत्रापि, कदापि, किमपि वस्तु नास्ति" इति । एवम् अहं तुभ्यं सद्भावस्य (परमार्थस्य) ज्ञानम् अयच्छम् । केवलं ज्ञान'मेव सत्यम् अस्ति । तस्माद् भिन्नं सर्वम् असत्यम् । तदेव ज्ञानिपुरुषभिः स्वीकृतम् अस्ति यत्, परमार्थवस्तु अविनाशि अस्ति । तत्र न कस्मै अपि सन्देहाय स्थानम् । यद् यन्नाशवदस्ति, तत्तु नाशवदेव भवति इति । हे राजन् ! यद् वस्तु कालान्तरे परिणामादिकारणाद् कदाऽपि सञ्ज्ञान्तरं न प्राप्नोति, तदेव सद्वस्तु अस्ति । राजन् ! तद्वस्तुं किम् अस्ति ? इति चेत्, तदेव परमतत्त्वम् अस्ति इति ।

एतस्मिन् गीताशास्त्रेऽपि उक्तम् अस्ति यत्, 'एतानि शरीराणि अन्तयुक्तानि' अविनाशि तु तानि ज्ञातव्यानि' इति । अत्र प्रतीयते यत्, एतत् कथनमपि सदसतोः लक्षणम् उपस्थापयितुमेवास्ति । यतो हि अत्र सत्कार्यवादः असिद्धः अस्ति । अतः श्लोकोऽयं सत्कार्यवादसम्बन्धी न । देहात्मनोः स्वभावः न ज्ञायते चेत् मोहितस्य मनुष्यस्य मोहं नाशयितुं तयोः (देहात्मनोः) क्रमेण विनाशिस्वभावस्य, अविनाशिस्वभावस्य च विवेचनं एतच्छ्लोकाभिप्रायः । एषः भाव एव "गतासूनगतासंश्च नानुशोचन्ति" इत्यस्मिन् श्लोके प्रस्तुतः । 'अविनाशि तु तद्विद्धि', 'अन्तवन्त इमे देहाः' इत्येतयोः अग्रिमश्लोकयोः एषः विषय एव प्रतिपादितः । अतः एतस्य श्लोकस्य यः अर्थः कृतः अस्ति, स एव उचितः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
नासतो विद्यते भावो...  पूर्वतनः
यं हि न व्यथयन्त्येते...
नासतो विद्यते भावो... अग्रिमः
अविनाशि तु तद्विद्धि...
नासतो विद्यते भावो... 
साङ्ख्ययोगः

१)तं तथा कृपयाविष्टम्... २)कुतस्त्वा कश्मलमिदं... ३)क्लैब्यं मा स्म गमः पार्थ... ४)कथं भीष्ममहं सङ्ख्ये... ५)गुरूनहत्वा हि महानुभावान्... ६)न चैतद्विद्मः कतरन्नो गरीयो... ७)कार्पण्यदोषोपहतस्वभावः... ८)नहि प्रपश्यामि ममापनुद्याद्... ९)एवमुक्त्वा हृषीकेशं... १०)तमुवाच हृषीकेशः... ११)अशोच्यानन्वशोचस्त्वं... १२)न त्वेवाहं जातु नासं... १३)देहिनोऽस्मिन्यथा देहे... १४)मात्रास्पर्शास्तु कौन्तेय... १५)यं हि न व्यथयन्त्येते... १६)नासतो विद्यते भावो... १७)अविनाशि तु तद्विद्धि... १८)अन्तवन्त इमे देहा... १९)य एनं वेत्ति हन्तारं... २०)न जायते म्रियते वा कदाचिन्... २१)वेदाविनाशिनं नित्यं... २२)वासांसि जीर्णानि यथा विहाय... २३)नैनं छिन्दन्ति शस्त्राणि... २४)अच्छेद्योऽयमदाह्योऽयम्... २५)अव्यक्तोऽयमचिन्त्योऽयम्... २६)अथ चैनं नित्यजातं... २७)जातस्य हि ध्रुवो मृत्युः... २८)अव्यक्तादीनि भूतानि... २९)आश्चर्यवत्पश्यति कश्चिदेनम्... ३०)देही नित्यमवध्योऽयं... ३१)स्वधर्ममपि चावेक्ष्य... ३२)यदृच्छया चोपपन्नं... ३३)अथ चेत्त्वमिमं धर्म्यं... ३४)अकीर्तिं चापि भूतानि... ३५)भयाद्रणादुपरतं... ३६)अवाच्यवादांश्च बहून्... ३७)हतो वा प्राप्स्यसि स्वर्गं... ३८)सुखदुःखे समे कृत्वा... ३९)एषा तेऽभिहिता साङ्ख्ये... ४०)नेहाभिक्रमनाशोऽस्ति... ४१)व्यवसायात्मिका बुद्धिः... ४२)यामिमां पुष्पितां वाचं… ४३)कामात्मानः स्वर्गपरा… ४४)भोगैश्वर्यप्रसक्तानां... ४५)त्रैगुण्यविषया वेदा... ४६)यावानर्थ उदपाने... ४७)कर्मण्येवाधिकारस्ते... ४८)योगस्थः कुरु कर्माणि... ४९)दूरेण ह्यवरं कर्म... ५०)बुद्धियुक्तो जहातीह... ५१)कर्मजं बुद्धियुक्ता हि... ५२)यदा ते मोहकलिलं... ५३)श्रुतिविप्रतिपन्ना ते... ५४)स्थितप्रज्ञस्य का भाषा... ५५)प्रजहाति यदा कामान्... ५६)दुःखेष्वनुद्विग्नमनाः... ५७)यः सर्वत्रानभिस्नेहः... ५८)यदा संहरते चायं... ५९)विषया विनिवर्तन्ते... ६०)यततो ह्यपि कौन्तेय... ६१)तानि सर्वाणि संयम्य... ६२)ध्यायतो विषयान्पुंसः... ६३)क्रोधाद्भवति सम्मोहः... ६४)रागद्वेषवियुक्तैस्तु... ६५)प्रसादे सर्वदुःखानां... ६६)नास्ति बुद्धिरयुक्तस्य... ६७)इन्द्रियाणां हि चरतां... ६८)तस्माद्यस्य महाबाहो... ६९)या निशा सर्वभूतानां... ७०)आपूर्यमाणमचल... ७१)विहाय कामान्यः सर्वान्... ७२)एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

नासतो विद्यते भावो... श्लोकःनासतो विद्यते भावो... पदच्छेदःनासतो विद्यते भावो... अन्वयःनासतो विद्यते भावो... शब्दार्थःनासतो विद्यते भावो... व्याकरणम्नासतो विद्यते भावो... अर्थःनासतो विद्यते भावो... भावार्थः [१]नासतो विद्यते भावो... मर्मःनासतो विद्यते भावो... शाङ्करभाष्यम् [११]नासतो विद्यते भावो... रामानुजभाष्यम्नासतो विद्यते भावो... सम्बद्धाः लेखाःनासतो विद्यते भावो... बाह्यसम्पर्कतन्तुःनासतो विद्यते भावो... उद्धरणम्नासतो विद्यते भावो... अधिकवाचनायनासतो विद्यते भावो...कृष्णःनासतो विद्यते भावो.wavसञ्चिका:नासतो विद्यते भावो.wav

🔥 Trending searches on Wiki संस्कृतम्:

अक्तूबर ३अकशेरुकाःभट्टिसर्षपःतक्रम्स्पेन्भोजपुरी सिनेमा१५८५जार्जिया (देशः)सुकरातमैथुनम्मुद्राराक्षसम्मानसिक-उद्वेगःझारखण्डराज्यम्६ फरवरी१५७८अफगानिस्थानम्अट्लाण्टिक्-महासागरःआङ्ग्लविकिपीडिया१४९४अप्रैल १७हङ्गरीआङ्ग्लभाषासंस्काराःगुग्लिमो मार्कोनीयमः३१५वावावियतनामीभाषाजैनधर्मःपञ्चसूनादोषपरिहारः१८२८अध्यापकःगुरुवासरःदण्डीभामहविवृतिःनक्षत्रम्विक्टोरियापिङ्गलःमनःयोगदर्शनस्य इतिहासःअगस्त २३दिसम्बर ११रूप्यकम्नव रसाःएरण्डतैलम्समाजशास्त्रम्द्वारका२४ जुलाईक्रीडामाडिसन्विल्ञुःनिम्बः१४०४स्वामी विवेकानन्दःब्राह्मीलिपिःनात्सी पार्टीयूरोपखण्डःपाकिस्थानम्ईजिप्तदेशः१८२२साक्षरताअद्वैतवेदान्तःअजःपाणिनीया शिक्षा🡆 More