नात्सी पार्टी

राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलं जर्मन्यः राष्ट्रवादी दलम् आसीत्। तस्य स्थापना कार्ल हैररः १९१९ वर्षॆ प्रथम् विश्वयुद्धे जर्मन्यः पराजयस्य पशचात् अकरोत्। दलस्य प्रारंभिकनाम 'जर्मन्यः श्रमिकाणां दलम्' आसीत्। हिटलरस्य प्रभावात् १९२० वर्षे तस्य नाम 'राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलम्' अभवत्। हिटलरस्य विचारधारा राष्ट्रवादी समाजवाद आसीत्। सः मार्क्सस्य समाजवादस्य विरोधी आसीत्, सः मार्क्सवादः तथा अन्य कम्युनिस्ट समाजवादाणाम् 'रिक्त हस्तस्य' स्वपनम् औद्धोषयत्। १९२१ वर्षे हिटलरः तस्य औपचारिक फ़्युररः वा नेता अनिर्वाचत्।

राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलम्
Nationalsozialistische Deutsche Arbeiterpartei
अध्यक्षः कार्ल हैररः
१९१९–१९२०
एन्टोन ड्रेक्सलरः
१९२०–१९२१
अडोल्फ़ हिटलरः
1921–1945
मार्टीन बोरमनः
1945 (last)
निर्माणम् १९२०
समाप्तिः १९४५
निष्पन्नपक्षः नास्ति(प्रतिबन्धम्)
मुख्यकार्यालयः म्युनिख, जरमनी
संवादपत्रिका Völkischer Beobachter
सदस्यता 60> १९२० वर्षॆ
85 लक्षम् १९४५ वर्षे
विचारधारा राष्ट्रवादी समाजवादः
राजनैतिकस्थितिः दक्षिण पंथी
अन्ताराष्ट्रियस्थितिः नास्ति
पक्षस्य पताका
नात्सी पार्टी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नाभिःग्रन्थिशास्त्रलन्डन्११ दिसम्बरइस्रेलम्केनडा१५ नवम्बरविश्वामित्रःभोजपुरीभाषाभरतः (नाट्यशास्त्रप्रणेता)इतिहासःयवनदेशःमाक्स् म्युलर्न्विशिष्टाद्वैतवेदान्तःमाधवीभाषाकुटुम्बःईजिप्तदेशःअक्षरधाम (गान्धिनगरम्)पाणिनेः ग्रन्थपञ्चकम्३८९बार्सेलोना१७७३विकिपीडियाजयदेवः (गीतगोविन्दरचयिता)१६ जनवरीएक्वाडोरसामवेदःह्२७ अक्तूबरमाण्डूक्योपनिषत्संस्कृतकवयःकांसाई अन्तर्राष्ट्रीय विमानस्थानक४८३रजतम्हनुमज्जयन्तीकलिङ्गफलम्जमैकाफलम्अर्थशास्त्रम् (ग्रन्थः)पाटलीपुत्रम्६ मार्चसंयुक्तराज्यानिताजमहलयमनछन्दःमैत्रेयीपाणिनिःपुरुकुत्सपापुआ नवगिनीव्यजनम्४४४१४७४नवम्बर २६परशुरामः११५६अलङ्काराःभौतिकशास्त्रम्राधाअश्वघोषःजातीएलेन ट्यूरिंगमत्त (तालः)दशरथःऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)इगोर वाइ टाम३१ दिसम्बरवात्स्यायनः🡆 More