धनञ्जयः

दशरूपकस्य कारिकाकारः एव धनञ्जयः (Dhananjaya)। धनञ्जयः एकः संस्कृत-कविः वर्तते । एतस्य कालः १० शताब्दः इति कस्मिँश्चित् शासने उल्लेखः विद्यते । एषः वाक्पतिराज्ञः आस्थाने सभापतित्वेन आसीत् । एतेन दशरूपकम् इति ग्रन्थः लिखितः ।

सम्बद्धाः लेखाः

Tags:

दशरूपकम्

🔥 Trending searches on Wiki संस्कृतम्:

पद्मश्री - पुरस्कारः(२०१०-२०१९)ब्रह्मसूत्राणिजार्ज डबल्यु बुशबैठा बैलबेलीजवाशिङ्ग्टन् डि सि3.26 भुवनज्ञानम् सूर्ये संयमात्सितम्बर १८५२ शक्तिपीठानिध्वन्यालोकःमाडिसन्साहित्यकारःहिन्दुदेवताःविल्ञुःएल-साल्वाडोरवाशिङ्टन्बौद्धधर्मःसंस्कृतव्याकरणपरम्परामोहम्मद रफीकामक्रीडाभारतस्य स्वातन्त्र्यसङ्ग्रामःनाटकम् (रूपकम्)नात्सी पार्टीपर्यावरणम्धर्मःबौद्धदर्शनम्रूसीभाषाव्याकरणग्रन्थाःएरण्डतैलम्जार्ज वाशिंगटनभाषाघ्काश्मीरीभाषासंयोगिता चौहानक्षमा रावदिसम्बर १०मनःसमयवलयःपडुआअद्वैतवेदान्तःभाष्यम्दिसम्बर ९जयपुरम्नेदर्लेण्ड्देशः१७ जुलाईक्रिस्टियन हुगेन्सकर्णाटकस्य विधानसभाक्षेत्राणि१६१६सितम्बर ७शिवाजीचरितम्ब्राह्मीलिपिःताण्ड्यब्राह्मण१८८२चिलिकथासाहित्यम्नर्मदानदीउर्वारुकम्चक्रवातःकाकमाचीफील्ड्स् पदकप्रशस्तिःहर्षचरितम्सर्षपःकुमारसम्भवम्९२३१४ अप्रैलमहम्मद् हनीफ् खान् शास्त्रीअरावलीविकिमीडिया🡆 More