दूरवाणी

दूरवाणी एका आधुनिकी सम्पर्कसाधना अस्ति। प्रदेशात् प्रदेशान्तरे वर्तमानं यं कमपि अपेक्षितसमये अनेन साधनेन संपर्कं कर्तुं शक्नुमः। पूर्वम् एतेन विना अपि जनाः जीवनं यापयन्ति स्म। परं अद्य एतेन विना मानवस्य जीवनम् उहितुम् अपि दुष्करं विद्यते।

दूरवाणी
A rotary dial telephone, c.1940s

उगमः

दूरवाण्याः अविष्कर्तृणां विषये बह्वयः विप्रतिपत्तयः सन्ति। तथापि अलेक्सान्डर् ग्रहाम्बेल् (Alexander Graham Bell)

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१ अक्तूबरशाहजहानःशल्यचिकित्साकोलोम्बियाविश्वकोशःओयिनां धनबीर सिंहहृदयशास्त्रमारिषस्१५५संस्कृतसाहित्यशास्त्रम्ब्रह्मचर्याश्रमःबहरैन१८ अप्रैलसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)सितम्बरभामहःएस्वातीनीमार्जालःक्षेत्रफलम्माधवी५ जूनरुद्रतालःसर्बिया४३८समन्वितसार्वत्रिकसमयः१७४५रसतन्त्रम्दूरवाणीडचभाषामहाराष्ट्रराज्यम्छायाग्राहिकाआयुर्विज्ञानम्बास्टन्१७७३३४३१५४३पाटलीपुत्रम्२२ सितम्बरजमदग्निःऔदुम्बरवृक्षःवेदव्यासःन्स्पेन्जीवनी१८८८ब्वा१६०९तमिळभाषाभगत सिंहबुल्गारियासुनामीरसगङ्गाधरःनिरुक्तम्एकावलीसऊदी अरबयमन३५८२६ फरवरीकर्मण्येवाधिकारस्ते...दूरदर्शनम्२२ मार्चपञ्जाबप्रदेशः, पाकिस्थानम्वाशिमजन्तुः१७९०छत्रपति शिवाजी🡆 More