ग्रन्थः दशरूपकम्

दशरूपकग्रन्थः(Dasharoopaka) यद्यपि नाट्यशास्त्रग्रन्थः तथापि तत्र चतुर्थप्रकाशः रससिद्धान्तस्य विषये वर्तते । आस्मिन् ग्रन्थे प्राकाशचतुष्टयं विद्यन्ते । ३०० कारिकाः सन्ति । नाटकं, प्रकरणम् एवं रूपकाणि विवृतानि इत्यतः दशरूपकम् इति नाम आगतम् ।

  • प्रथमप्रकाशे नृत्यानि, सन्धयः,अर्थप्रकृतयः विवृतानि ।
  • द्वितीयप्रकाशे नायक-नायिकयोर्लक्षणम् विद्यते ।
  • तृतीयप्रकाशे दशरूपकाणि वर्णितानि ।
  • चतुर्थे प्रकाशे रसः विवृतः ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मेषराशिःअक्षरमालामाहेश्वरसूत्राणिमाधवीप्रश्नोपनिषत्रास्यापी टी उषारोड ऐलैंडआङ्ग्लभाषास्पैनिशभाषारवीन्द्रनाथ ठाकुर११७५अनुराधाजाह्न बालियोल१३१७प्रशान्तमहासागरःविश्ववाराअश्वघोषःधर्मशास्त्रप्रविभागःगङ्गालहरीअन्तर्जालम्१५ जुलाईकातन्त्रव्याकरणम्वर्षःपतञ्जलिस्य योगकर्मनियमाःसंस्काराःकाव्यप्रकाशःमहाकाव्यम्धारणाअलङ्कारग्रन्थाःविज्जिकाक्षमा रावमालासर (ग्राम)विकिःरवीना टंडनप्राचीनवास्तुविद्याश्वेताश्वतरोपनिषत्साउथ केरोलैना१२३८देवकणःआस्ट्रेलियाईशावास्योपनिषत्भट्ट मथुरानाथशास्त्रीअर्थालङ्कारःबीकानेरपुष्पाणिपृथिव्याः इतिहासःवसिष्ठस्मृतिःसंभेपूस्वसाट्यूपतान्समीक्ष्य स कौन्तेयः...नासिका१८२०हवाईश्रीमद्भागवतमहापुराणम्पुराणम्गुरु नानक देवजैमिनिःसामाजिकमाध्यमानिज्योतिषशास्त्रस्य विकासक्रमःलघुशब्देन्दुशेखरः७१तत्त्वशास्त्रम्श्रीरामकृष्णपरमहंसःधर्मशास्त्रम्सांख्ययोगः१००१रामनवमीनाट्यशास्त्रम् (ग्रन्थः)पक्ष्मसामवेदःनेताजी सुभाषचन्द्र बोसरविशङ्कर (धर्मगुरुः)🡆 More