त्वमेव माता च पिता त्वमेव इति

एषः तु सनातनधर्मे हिन्दुधर्मे वा प्रसिद्धश्लोकेषु अन्यतमः अस्ति। एतस्य उल्लेखः पाण्डवगीतायां द्वादशश्लोकरूपेणास्ति।

पाठः

अस्य श्लोकस्य पाठः एवम् अस्ति -
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव॥

छन्दः

अस्मिन् श्लोके [[उपेन्द्रवज्] छन्दः प्रयुक्तः।

सांस्कृतिकप्रभावः

हिन्दूनां पूजाविधिषु प्रायः एतस्य श्लोकस्य पाठः क्रियते।
एतं श्लोकम् आधृत्य बहूनि अन्यानि गीतानि प्रसिद्धानि। यथा हिन्द्याम् -
"तुम्हीं हो माता पिता तुम्हीं हो।
तुम्हीं हो बन्धु सखा तुम्हीं हो।"

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

एवं बुद्धेः परं बुद्ध्वा...शब्दकल्पद्रुमःयूरोपखण्डःअस्तेयम्संस्कृतविकिपीडियाअश्वमेधपर्ववाक्१५५२इमं विवस्वते योगं...आङ्ग्लभाषासततं कीर्तयन्तो मां...टेनिस्-क्रीडाहाङ्ग् काङ्ग्४ अप्रैलज्यायसी चेत्कर्मणस्ते...मेक्सिकोबीजपूरफलम्लिस्बनकात्यायनीवेदाङ्गानाम् इतिहासःअष्टाङ्गयोगःअलङ्कारशास्त्रम्ग्रीस (यूनान)द्वितीयविश्वयुद्धम्स्त्रीपर्वशुनकःनिम्बःविमानशास्त्रम्वातामम्सूर्यःरतन टाटामालवाविलियम ४माघःगुरु नानक देवदेवनागरीक्रिकेट्क्रीडानियमाःयूनानीभाषाआर्यभटीयम्स्पैनिशभाषासंस्कृतम्महिषमर्दिनी (बक्रेश्वरम्)वासकसस्यम्कालिदासःशिक्षाअम्बेड्करजयन्तीदुष्यन्तःपुराणलक्षणम्टोक्योप्रश्नःगौतमबुद्धःप्राचीनज्योतिषम्नासिकाअर्जण्टिनाधनञ्जयःसाङ्ख्यदर्शनम्अश्वघोषःमीराबाईसिंहपुरम्नेताजी सुभाषचन्द्र बोसअल्बेनियाभासःअभिज्ञानशाकुन्तलम्लातिनीभाषामहाभारतम्केन्द्रीयविद्यालयसङ्घटनम् (KVS)रजतम्बोडोभाषावार्तकीकालोऽस्मि लोकक्षयकृत्...जडभरतः🡆 More