ज्योतिराव गोविन्दराव फुले

महात्मा ज्योतिराव-गोविन्दराव-फुले इत्ययं कश्चन आन्दोलनकारी, विचारकः, समाजसुधारकः, लेखकः, दार्शनिकः, आध्यात्मिकविद्वान्, सम्पादकः तथा च क्रान्तिकारी आसीत्। सः एकोनविंशे शताब्दे भारते महाराष्ट्रे अभवत्। ज्योतिबाफुले तस्य च धर्मपत्नी सावित्रीबायीफुले भारते महिलाशिक्षायाः अग्रगामिनी आस्ताम्। तस्य प्रमुखः प्रभावः शिक्षाक्षेत्रे, कृषिक्षेत्रे, जातिव्यवस्थाक्षेत्रे, महिलानां विधवानां च उत्थाने तथा च अस्पृश्यतोन्मूलने आसीत्। तस्य सर्वाधिका ख्यातिस्तु महिलाशिक्षायां तथा च निम्नजातिजनानां लोकानां च शिक्षायां तस्य प्रयत्नार्थं अस्ति।

ज्योतिराव-गोविन्दराव-फुले
ज्योतिराव गोविन्दराव फुले
Other names महात्मा फुले
जननम् (१८२७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११)११ १८२७
Katgun, सातारामण्डलम्, British India (present-day महाराष्ट्रम्, भारतम्)
मरणम् २८ १८९०(१८९०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२८) (आयुः ६३)
पुणे, British India (present-day Maharashtra, India)
कालः 19th century philosophy
मुख्य विचार: Ethics, religion, humanism
Website http://www.mahatmaphule.com/

सन्दर्भाः

बाह्यतन्तूनि लेखनानि च

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

३१ मईस्पेन्सामवेदःएकावलीधनुषामण्डलम्२०१२माघःमम्मटः१०३८कुन्तकः१०२९नोबेल् प्रशस्तिःआइसलैंडथामस एक्विनासशतावधानी गणेशन त्वेवाहं जातु नासं...मरीयमिपुत्र६ फरवरीकार्यव्याधि चिकित्सा१८ अगस्तईश्वरःक्लैपेदमण्डलम्१०१५रावणःजानुजयललिता१०२७१४३अयोवाशिवताण्डवस्तोत्रम्विकिसूक्तिःकार्ल फ्राइडरिक गासजन्तवःघनत्वम् (भौतविज्ञानम्)बीजिङ्ग्माइकल ओवेन२१६पुष्पाणिब्रह्मदेशःकच्छसमुद्रकुक्षिःव्यवसायः१५०४पोलॅण्ड्अलेक्जाण्डर् ग्राहम् बेल्गायत्री (मन्त्रः)आयर्लैंडकराचीन्यूजिलैण्ड्रक्षाबन्धनम्६७९कृषिःमुम्बईभारतस्य अर्थव्यवस्थाशाब्दबोधःशनिःव्याकरणशास्त्रस्य इतिहासःलाचित बड़फुकनशारदाभारविःवृत्तरत्नाकरम्४७०व्याडिःजीवाणुःविशिष्टाद्वैतवेदान्तःमुजफ्फरपुरम्हर्षचरितम्रघुवंशम्वा🡆 More