जन्तवः

प्राणिनः अनेमालिया/मेटाजोवा वंशस्य बहुकोशजीवाः सन्ति । जन्तूनां शरीररचना जन्मादारभ्य निर्धारितरूपेण विकसितं भवति । केषाञ्चन जन्तूनां जीवने कायान्तरणप्रक्रिया भविष्यति । अधिकांशः प्राणिनः स्वतन्त्ररूपेण गतिशीलाः वर्तन्ते । केचन परावलम्बिनः भवन्ति । भूमौ प्राणिनां जन्म ५४२ वर्षेभ्यः पूर्वेभ्यः आसीत् इति विश्वासः । प्रथमस्तरे प्राणिनां जन्म समुद्रे अभवत् इति विज्ञानिनां मतम् । पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:। शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति। केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते। लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।--Mahesh239 (चर्चा) १०:०१, ३० जनुवरि २०१४ (UTC)

जन्तवः/Animals
जन्तवः
जैविकवर्गीकरणम्
अधिजगत् Eukaryota

फलकम्:Taxobox norank entry फलकम्:Taxobox norank entry फलकम्:Taxobox norank entry

जगत् (जीवविज्ञानम्) Animalia
Linnaeus, 1758
उपविभागीयस्तरः
  • Subkingdom Parazoa
    • Porifera
    • Placozoa
  • Subkingdom Eumetazoa
    • Radiata (unranked)
      • Ctenophora
      • Cnidaria
    • Bilateria (unranked)
      • Orthonectida
      • Rhombozoa
      • Acoelomorpha
      • Chaetognatha
      • Superphylum Deuterostomia
        • Chordata
        • Hemichordata
        • Echinodermata
        • Xenoturbellida
        • Vetulicolia †
      • Protostomia (unranked)
        • Superphylum Ecdysozoa
          • Kinorhyncha
          • Loricifera
          • Priapulida
          • Nematoda
          • Nematomorpha
          • Onychophora
          • Tardigrada
          • Arthropoda
        • Superphylum Platyzoa
          • Platyhelminthes
          • Gastrotricha
          • Rotifera
          • Acanthocephala
          • Gnathostomulida
          • Micrognathozoa
          • Cycliophora
        • Superphylum Lophotrochozoa
          • Sipuncula
          • Hyolitha †
          • Nemertea
          • Phoronida
          • Bryozoa
          • Entoprocta
          • Brachiopoda
          • Mollusca
          • Annelida

शब्दोत्पत्तिः

प्राणः यस्य अस्ति सः प्राणी ।‘प्राण’ शब्देन सह ‘इन्’ प्रत्ययस्य योजनेन प्राणी शब्दोत्पत्तिः । आङ्ग्लभाषायाम् ‘एनिमल्’ इत्येषः शब्दः लेटिन् भाषायाः ‘अनिमालिया’ इत्येतस्मात् शब्दात् उत्पन्नः । कन्नडे–पाणि, हिन्दी-प्राणि, तमिळु–मिरुगम्, विलन्गु, बङ्गाली-जोन्तु, जानोवर् इत्यादिभिः शब्दैः निर्दिश्यते ।

आहार-शक्तिमूलाः

सर्वे प्राणिनः स्वयम् अथवा परसाहाय्येन आहारं सम्पादयन्ति । आहारम् अनुसृत्य तेषां भेदाः एवं सन्ति – मांसाहारिणः, सस्याहारिणः, उभयाहारिणः, परपोषिणः च । मूलतः सूर्यस्य शक्तिः एव प्राणिनां शक्तिरूपेण परिवर्तितं भवति यतः प्राणिनः सस्यानि अथवा सस्याहारिजीवान् एव खादन्ति । तेषु स्थिताः इङ्गालस्य घटकाः प्राणिनां शरीरं संवर्धयन्ति ।

वर्गीकरणम्

अरिस्टाटल् महोदयः [ग्रीक् दार्शनिकः, प्लेटो महोदयस्य शिष्यः, नाना क्षेत्रेषु प्रतिभासम्पन्नः] आधुनिकरीत्या जन्तूनां वर्गीकरणम् आरब्धवान् । तदनन्तरं केरोलस् लिनियस् महोदयः समुचितरीत्या वर्गीकरणम् अग्रे नीतवान् । तेन मतेन प्रमुखतः पञ्च विभागाः आसन् –सूक्ष्मजीवाः, जलचराः, सरीसृपाः, उभयपदिनः, सस्तन्यः चेति । एषु पुनः अनेके विभागाः भवन्ति । ।

प्राणिनां वर्गीकरणम् एवमपि क्रियते - अस्थिमन्तः अनस्थिमन्तः इति । कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति । अस्थिमत्सु पञ्चवर्गाः सन्ति । ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च ।

वर्गीकरणम्

महासाम्राज्यम्: Biota

  • साम्राज्यम्: Eukaryota (येषां कोशेसु कोशकेन्द्रम् अस्ति)
    • राज्यम्: Metazoa (येषां बहवः कोशाः सन्ति)
      • राज्यकम्: Parazoa (येषाम् ऊतयः न सन्ति)
        • विभागः: Porifera (demospongiae)
      • राज्यकम्: Eumetazoa (येषाम् ऊतयः सन्ति)
          • विभागः: Placozoa
          • विभागः: Ctenophora
          • विभागः: Cnidaria
            • विभागः: Platyhelminthes
            • विभागः: Rotifera
            • विभागः: Annelida
            • विभागः: Mollusca
            • विभागः: Cephalorhyncha
            • विभागः: Onychophora
            • विभागः: Nematoda
            • विभागः: Arthropoda
          • विभागः: Xenoturbellida
          • विभागः: Vetulicolia
          • विभागः: Echinodermata
            • विभागः: Asteroidea (?)
          • विभागः: Hemicordata
          • विभागः: Chordata
              • श्रेणी: Pisces (piscis)
              • श्रेणी: Amphibia
                • वर्गः: Salienta (भेकः)
              • श्रेणी: Reptilia
              • श्रेणी: Aves
              • श्रेणी: Mammalia
                • वर्गः: Artiodactyla
                  • कुटुम्बम्: Suidae (वराहः)
                  • कुटुम्बम्: Camelidae (ऊष्ट्रः)
                  • कुटुम्बम्: Cervidae (एणः)
                  • कुटुम्बम्: Bovidae (गौः)
                • वर्गः: Perissodactyla (अश्वः गण्डकः च)
                • वर्गः: Proboscidea (हस्थी)
                • वर्गः: Cetacea (तिमिङ्गिलः मत्स्यभेदः च)
                • Rodentia (मूषः)
                • वर्गः: Lagomorpha (शशः)
                • वर्गः: Chiroptera (जतुः)
                • वर्गः: Primates (कपिः मनुष्यः च)
                • वर्गः: Carnivora

Tags:

जन्तवः शब्दोत्पत्तिःजन्तवः आहार-शक्तिमूलाःजन्तवः वर्गीकरणम्जन्तवः वर्गीकरणम्जन्तवःसदस्यसम्भाषणम्:Mahesh239

🔥 Trending searches on Wiki संस्कृतम्:

न चैतद्विद्मः कतरन्नो गरीयो...जातीनासिकाआदिशङ्कराचार्यःप्राचीनज्योतिषम्वाचस्पतिमिश्रःमोरारी बापु2.55 ततः परमा वश्यतेन्द्रियाणाम्जे शेट्टीदिङ्नागःअर्थालङ्कारःवेदान्तःगुनामण्डलम्रामनवमीविकिःरामकथाजीवनीधातुविमर्शःसन्तदास काठियाबाबाप्राचीनवास्तुविद्याफ्लोरेंसकमलम्आनन्दवर्धनःधर्मशास्त्रप्रविभागःउत्तर-अमेरिकाखण्डःदेवगिरि शिखरम्भारतीयसंस्कृतिःबाबरउपपुराणानि४३५वररुचिःदश अवताराःपञ्चतन्त्रम्उडुपी८७पतञ्जलिःअलङ्कारग्रन्थाःअमरकोशःइतिहासः७४७मरीयमिपुत्र७२९द्विचक्रिकाचित्रकलाराजा राममोहन राययमःपीतसाङ्ख्यदर्शनम्मेरी १ (इंगलैंड)सर्वपल्ली राधाकृष्णन्तुलसी२६ फरवरीटोङ्कमण्डलम्केन्यामार्च १९क्रोएशियाविश्वामित्रःकर्तृकारकम्मराठीभाषाब्रह्मदेशःत्वमेव माता च पिता त्वमेव इतिनलः६ मार्चजनसङ्ख्यानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः चजनवरी १२शूद्रकःऋग्वेदः६५५अष्टमीवेदाङ्गम्मोहनदास करमचन्द गान्धीएडवर्ड ६🡆 More