चर्म

चर्मणः त्वगिन्द्रियम् इति नाम । अन्येषाम् इन्द्रियाणां निर्दिष्टानि स्थानानि सन्ति । किन्तु अस्य चर्मणः न तथा निर्दिष्टं स्थानम् अस्ति । इदं चर्म देहे सर्वत्र व्याप्तम् इन्द्रियम् । इदं चर्म एव शरीरस्य रक्षणं करोति । इदं चर्म आङ्ग्लभाषायां Skin इति उच्यते ।

Skin
चर्म
A diagram of human skin.
ल्याटिन् Cutis
चर्म
मानवचर्म
चर्म
सर्पस्य चर्म
चर्म
गजचर्म

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

एनविकिसूक्तिः१७७३शकुन्तलाउजबेकिस्थानम्विष्णुशर्मा४३८१८ अगस्तसमयवलयःजी२०६६माधवी१८७६२९ जुलाईलातिनीभाषागौतमबुद्धःमहाभारतम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)भारतीयदर्शनशास्त्रम्हानलूलूबकःचाणक्यःदोनोस्टिया-सान सेबेस्टियनकाव्यादर्शःवेदान्तःपारिजात वृक्षः४४४राधाजार्ज ५उर्दूस्तोत्ररत्नम्१८९५फारसीभाषाजहाङ्गीरपाणिनिःजमैकाश्येनःक्रैस्तमतम्संयुक्ताधिराज्यम्५००आश्रमव्यवस्थालास एंजलसवृक्षायुर्वेदःसांख्ययोगःमेघदूतम्इटलीलक्सम्बर्गमैसूरुपुर्तगालसंस्कृतविकिपीडियायूरोपखण्डःवायुमालिन्यम्दूरदर्शनम्स्टीव जाब्स७५७२३ अप्रैलस्वामी रामदेवःबार्सेलोनाबर्गम१२३३३६९ब्रह्माण्डपुराणम्किलोग्राम्विश्वामित्रःताजमहलकन्कर्ड्मधुवेदःहल्द्वानी१५५२मिसिसिपी१००🡆 More