गुरुवासरः

सप्ताहे पञ्चमः वासरः गुरुवासरः भवति । बुधशुक्रवासरयोः मध्यदेने अयं वासरः भवति । गुरुग्रहस्य नाम्नि एषः वासरः भवति । गुरुजननां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । बृहस्पतिवासरः इत्यपि अस्य नाम अस्ति ।

गुरुवासरः
गुरुः

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१०७४बास्टन्प्राणायामः१४०१समन्वितसार्वत्रिकसमयःभाषाविज्ञानम्कालिदासःध्वजःचार्ल्स २पाणिनिःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वीर बन्दा वैरागी२३ अगस्तवैटिकन२४ अप्रैलउपनिषद्आदिशङ्कराचार्यःवाल्ट डिज्नी२१ दिसम्बरमृत्तिका२७ सितम्बरजया किशोरीदीपावलिःसंयुक्तराष्ट्रसङ्घः४४४दशरथःनासिकाकवकम्कच्छवनस्पतियुक्तभूमिःरवीन्द्रनाथठाकुरः१८८८गोवाराज्यम्१८६७२०१३तिन्त्रिणी१५ जुलाईअधिवर्षम्३७१यमन१६०९इस्लाम्-मतम्आश्रमव्यवस्थाभूकम्पःयदा यदा हि धर्मस्य...मोहम्मद रफीलास एंजलसमलागा२६ फरवरीअष्टाङ्गयोगःकिर्गिजस्थानम्जमैकादुष्यन्तःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः१७४६मध्यमव्यायोगःस्मृतिकाराःमारिषस्१४३१२०१०काशीमाक्स् म्युलर्१९ जुलाईछ्हरिणःहिन्दूधर्मःकिलोग्राम्६ मार्चओवेन विलेन्स् रिचार्डसन🡆 More