क्षारः

क्षाराः रसायनिकसंयोगाः सन्ति।क्षाराः तिक्ताः सन्ति। ते मसृणाः सन्ति। केचन समानाक्षाराः

  • चूर्णः
  • पल्पूलनम्
  • चूर्णोपलः इत्यादयः
क्षारः
चूर्णः

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

श्१७ जुलाईख्वितुन्नःनर्मदानदीद्वैतदर्शनम्वर्मांटMain pageअश्वघोषः१८७०क्रिकेट्-क्रीडाजून २२माल्टाभ्रमरोगःप्रश्नोपनिषत्मदर् तेरेसाटेक्सास्उदजनभविष्यपुराणम्भगवद्गीता१४७१प्राणःयजुर्वेदःप्रकरणम् (रूपकम्)विश्वनाथः (आलङ्कारिकः)सीसम्सऊदी अरबपक्षतास्क्रीडाभरतः (नाट्यशास्त्रप्रणेता)अजीम प्रेमजीहैरी ट्रूमननलचम्पूःसावित्रीबाई फुलेकालिफ़ोर्नियात्रयोदशीभारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्परावर्तनम् (भौतविज्ञानम्)गद्यकाव्यम्१२०२मुख्यपृष्ठम्ऑल् इण्डिया फॉर्वर्ड् ब्लॉक्ब्पोतकीगुरु नानक देवन त्वेवाहं जातु नासं...योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)४३०भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःक्गङ्गानदीभोजदेवःभक्तिः१८शशःकास्सोवारिस्वेदान्तःकर्णाटकसङ्गीतम्उनउनउनियमज्ञानं तेऽहं सविज्ञानम्...१६९मोघलसाम्राज्‍यम्कल्पःसुकर्णोइण्डोनेशियाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याबहामासShankar Dayal Sharmaजार्ज १यदा विनियतं चित्तम्...कुचः🡆 More