कौसल्या

कौसल्या कोसलदेशस्य भानुमतः पुत्री। दशरथस्य ज्येष्ठा पत्नी। मर्यादापुरुषोत्तमस्य रामस्य माता । विवाहानन्तरं कोसलराज्यम् दशरथस्य राज्ये एव अन्तर्गतम् । कौसल्या रामस्य माता राज्ञः दशरथस्य ज्येष्ठपत्नी च । तस्याः उल्लेखः रामायणे अयोध्याकाण्डे आगाच्छति। सा एका तपस्विनी स्त्रिः।

कौसल्या
कौसल्यायाः सान्त्वनं कर्तुम् आगतौ भरतशत्रुघ्नौ

कौसल्यायाः मातृवात्सल्यं पतिभक्तिः च

रामायणे कौसल्यायाः मातृवात्सल्यं पातिव्रत्यं च आदर्शरूपेण दृश्यते । यदा दशरथमहाराजः रामं ’ वनं गन्तव्यम् ’इति सूचयति तदा कौसल्याया: हृदयं शोकाकुलं भवति । कुपिता भूत्वा सा पतिम् आक्षिपति ’वनं न गच्छतु’ इति रामं सूचयितुं वदति । परन्तु यदा रामः स्वधर्मविवरणं करोति तदा दुःखिता सा पितृवाक्यपरिपालनार्थं अनुमतिं यच्छति। तस्याः सीतायाः प्रति अपि वास्तल्यं ज्ञायते । यदा सीता रामेण सह वनं गन्तुम् उद्युक्ता तदा कौसल्या सीतायाः रक्षणं कर्तुं रामम् आज्ञापयति। कौसल्या पत्नीधर्मं सम्यक् आचरति। बहुपत्नीव्रतस्य दशरथमहाराजस्य कैकेयीं प्रति अधिकप्रीतिप्रदर्शनं दृष्ट्वा अपि कौसल्यायाः पतिं प्रति श्रद्धा न क्षीणा न भवति। यदा कैकेय्याः वचनं श्रुत्वा दशरथः रामं यैवराज्याभिषेकस्थाने वनवासाय आज्ञां ददाति तदा कौसल्या पतिं बोधयति आक्षिपति च। रामस्य वनगमनानन्तरं यदा दशरथः दुःखितः भवति तदा कौसल्याम् आश्रयति ।तदा कौसल्या पतिशोकनिवारणे पतिसेवायां च व्रतरूपेण आत्मानं नियोजयति। दशरथस्य धर्मपत्नी भूत्वा सा सदा धर्मबद्धव्यवहारं प्रदर्शयति तथा स्वधर्मपालने कदापि लोपं न करोति। एवं सा आदर्शमहिला इव दृश्यते।

बाह्यसम्पर्कतन्तुः

Tags:

अयोध्याकाण्डम्दशरथःरामःरामायणम्

🔥 Trending searches on Wiki संस्कृतम्:

संयोगिता चौहानसांख्यदर्शनम्गडचिरोलीमण्डलम्प्रियदर्शिकामधु (आहारपदार्थः)माघः११८७भगत सिंहमदर् तेरेसाखुदीराम बोसय एनं वेत्ति हन्तारं...किरातार्जुनीयम्तृतीयपानिपतयुद्धम्ओषधयःप्राणचिकित्सायदा विनियतं चित्तम्...उर्वारुकम्मालतीमाधवम्कुकरनागभारतीयपर्वाणिनाभागसेसियमधर्मशास्त्रम्ईशावास्योपनिषत्महाकाव्यम्छत्रपति शिवाजीराजशेखरःचम्पूरामायणम्अभिनवगुप्तः१८२३हर्षचरितम्ब्रह्मसूत्राणिजेम्स ७ (स्काटलैंड)विकिसूक्तिःवियतनामीभाषा१३८३८५व्यासपूर्णिमाभ्रमरोगः५८९मई १३जैमिनिःजम्बूफलम्यद्यपिहनुमानगढमण्डलम्मिथ्याविलियम शेक्सपीयरभारतस्य नद्यःनारिकेलम्आसान्सोल्भारतीयदर्शनशास्त्रम्कृत्तिका६४०उपनिषद्८०६वेदःअमिताभ बच्चनपुराणलक्षणम्अयोध्याकाण्डम्अष्टाङ्गयोगःअरिस्टाटल्यूरोपखण्डःभीष्मपर्वश्रवणकुमारःस्यदा यदा हि धर्मस्य...व्याकरणग्रन्थाःमहायानम्१६९विशाखदत्तः🡆 More