कृष्णहरिणः

अस्माकं देशे चतुर्विधाः हरिणाः दृश्यन्ते । ते च चिङ्काराहरिणाः, कृष्णवर्णीयाः कृष्णमृगः, चतुर्भिः शृङ्गैः युक्ताः चौसिङ्घानामकाः हरिणाः नीलवर्णयुक्ताः ‘नीलगाय’ नामकाः हरिणाः च । एतेषु हरिणेषु कृष्णहरिणाः तावत् सन्दुरतमाः । एतज्जातीयानां हरिणानां शरीरं श्वेत कृष्णकलकैः युक्तं सत् रमणीयं दृश्यते । हरिणानां वलयितं श्रूङ्गं तु ड्रष्ट्न् नितराम् आकर्षति । एतेषां सामान्यम् औन्नत्यं ८० सेंमी.

स्यात् । भारः च ४० किलो भवेत् । एतेषां दृष्टिशक्तिः नितरां तीक्षणा । घ्रणशक्तिः श्रवणशक्तिः च तावती तीक्ष्णान भवति ।

कृष्णहरिणः
कृष्णहरिणः

पूर्वं समग्रे भारते ये दृश्यन्ते स्म, ते हरिणाः इदानीं क्र्वलं गुजरातराज्ये, राजस्थानराज्ये, पञ्जाबराज्ये च दृश्यन्ते । दक्षिणभारते ‘गिण्डीराष्ट्रियमृगालये’ एते द्र्ष्टुं शक्याः । १९२४ तमे वर्षे मद्रासगवर्नर् एतान् हरिणान् अत्रव्यं मृगालयं प्रति आनीत्वान् आसीत्न् । पशुषु हरिणानां धावनं सुप्रसिद्धम् । तत्रापि पादौ उन्नीय वेगवशात् वायौ सञ्चरताम् इव धावताम् तेषां सौन्दर्यं तु वर्णनातीतम् ।

सम्बद्धाः लेखाः

Tags:

हरिणः

🔥 Trending searches on Wiki संस्कृतम्:

इतिहासःसरस्वती देवीबर्केलियम१४६६आलिया भट्टसऊदी अरब१८१२न्यू यार्क्जून २८२ जनवरीकामक्रीडा६३५भगतसिंहसंयोगिता चौहानअल्बेनियागेर्हार्ड श्रोडरभारतीयकालमानःआस्ट्रियाहार्वर्ड् विश्वविद्यालयःविश्वामित्रः१९०२दस्ता3.26 भुवनज्ञानम् सूर्ये संयमात्भोजपुरी सिनेमाभट्टिनवम्बर १७१७२४भट्टनारायणःरास्यायोगःचाडनिरुक्तम्यमःतक्रम्संयुक्तराज्यानिलोजबानम्स्वीडनवाद्ययन्त्राणिट्विटरउद्भटःसुकरातअट्लाण्टिक्-महासागरःचिक्क विर राजेन्द्रवेल्लेत्रीवेस्‍ट वर्जिनिया२४ मार्चमिसिसिपीसेनेगलयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)सिल्भरभारतीयसंस्कृतिः८९१५२ शक्तिपीठानिअव्ययीभावसमासःयवःशिक्षा१२५२ऊदीनेबाहुदिशा पटानीसर्षपः४६८शिक्षाशास्त्रस्य इतिहासःक्रेत्स्मर-शेल्डन-महोदययोः व्यक्तित्व-सिद्धान्तः🡆 More