किन्दमः

किन्दमः नाम ऋिषिः वने निवसति स्म। किन्दमः विद्यावानासीत्। एकदा सः पत्न्या सह हरिणरूपं धृत्वा प्रणये निमग्नः आसीत्। मृगयार्थम् आगतः हस्तिनापुरस्य पाण्डुमहाराजः तौ हरिणौ इति मत्वा अमन्थत्। हरिणरूपः किन्दमः मैथुनसमये महाराजः मन्थितवानिति क्रोधेन​ अनिन्दयत्। मरणात्पूर्वं किन्दमेन शापः प्रदत्तः यत् पाण्डुः यदा महिलया सह मैथुनं करोति तत्क्षणे मरणं प्राप्नोतीति.

किन्दमः
पाण्डुमहाराजः किन्दमं मुञ्चति

ग्रन्थऋणम्

फलकम्:Mahabharataफलकम्:Rishis of Hindu mythology

Tags:

ऋषिःपत्नीपाण्डुःमैथुनम्हरिणः

🔥 Trending searches on Wiki संस्कृतम्:

अकिमेनिड्-साम्राज्यम्मीराबाईजैनधर्मःधर्मसारःनाडीकण्णगीसंस्कृतविकिपीडिया१६१३क्रीडाखसखसःभारतस्य राष्ट्रध्वजःरामायणम्अतिथिः (अयोध्याकुलस्य राजा)सांख्ययोगःप्रकाशाणुअन्नदाशंकर रायललिताकुन्तकःविज्ञानेतिहासःस्कन्दपुराणम्७४७पाषाणयुगम्पर्यावरणम्यामिमां पुष्पितां वाचं…गौतमःसमन्वितसार्वत्रिकसमयःरामानुजाचार्यःओक्‍लाहोमा१७९०पाण्डुरङ्ग वामन काणेइन्डियानाआदिशङ्कराचार्यःसन्धिप्रकरणम्उत्तररामचरितम्ब्रह्मपुराणम्लातूरपाण्डीचेरीनगरम्गेन्जी इत्यस्य कथाबिल्वःमासचुसेट्‍सओषधयः१८.१९ ज्ञानं कर्म च कर्ता३३५लाओसकोलकातावासांसि जीर्णानि यथा विहाय...वेदःबसप्प दानप्प जत्तिकरीना कपूरलूयी पास्तग्पतञ्जलिः१७७३यूरोपखण्डःलिङ्गपुराणम्मास्कोनगरम्विज्ञानम्कार्ल फ्राइडरिक गासविसूचिकारक्तदुर्गम् (आग्रा)महाकाव्यम्अम्बिकादत्तव्यासःमापनप्रविधिःबुद्धियुक्तो जहातीह...हिमालयःद्वितीयविश्वयुद्धम्कुमाऊंविभागःकैंटोनी भाषाज्यायसी चेत्कर्मणस्ते...ऐर्लेण्ड् गणराज्यम्दशरूपकम्दिङ्नागः🡆 More