कदलीफलम्

एतत् कदलीफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सस्यजन्यः आहारपदार्थः । कदलीफलम् आङ्ग्लभाषाया Banana इति उच्यते । अस्याः कदल्याः फलं, काण्डं, पुष्पं चापि आहारत्वेन उपयुज्येते । भारतदेशे कदलीपर्णस्य पवित्रं स्थानं वर्तते । धार्मिककार्येषु कदलीपत्राग्रभगस्य उपयोगः अनिवार्यः अस्ति । भारते अस्मिन् भागे भोजनं तु शास्त्रविहितम् । कदलीफलम् अकृष्टपच्यम् अपि । कदलीफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । भारतस्य सर्वेषु राज्येषु कदली वर्धते । अधिकतया करर्णाटके, केरले, असमराज्ये, तमिळ्नाडुराज्ये, आन्ध्रप्रदेशे, पश्चिमबङ्गालप्रदेशेषु च वर्धयन्ति । यूरोप् जनेषु अलेक्साण्डर् प्रथमतया कदलीफलं खादितवान् । सः स्वदेशे कदलीफलं परिचायितवान् । लघुकदली अथवा नञ्जनगूडुरसकदलीफलं तु प्रसिद्धम् । लघुकदली अथवा देवस्य कदली, पच्चकदलीफलानि अधिकतया सर्वत्र उपयुज्यन्ते । एलाकदली, रसकदली च मैसूरुनगरे अधिकतया संवर्धयन्ति । नेन्द्रकदली मलेनाडुप्रदेशे अस्ति । आफ्रिका-ईजिप्त्-तः अरब्-वर्तकाः समग्रे विश्वे कदलीविक्रयणेन एव प्रसिद्धाः अभवन् ।

कदलीफलम्
कदलीफलानि
कदलीफलम्
कदलीवृक्षे लम्बमानं कदलीगुच्छम्
कदलीफलम्
कदलीपुष्पम्
कदलीफलम्
अपक्वस्य कदलीफल्स्य पक्वकरणक्रमः कश्चन
कदलीफलम्
कर्तितम् अपक्वं कदलीफलम्
कदलीफलम्
बहुविधानि कदलीफलानि

आहारसंशोधनालयस्य इतिवृत्तानुगुणं ज्ञायते यत् ९० निमेषाणां श्रमयुक्तकार्यार्थं या शक्तिः अपेक्ष्यते सा शक्तिः कदलीफलद्वयेन लभ्यते । एतस्मिन् कदलीफले शक्त्या सह वल्कलांशः, सुक्रोस्, फ्रक्टोस्, ग्लूकोस् इति त्रिविधाः प्राकृतिकशर्कराः च सन्ति ।

प्रतिदिनं कदलीफलस्य सेवनेन अनेकाभ्यः समस्याभ्यः दूरे भवामः । नित्यजीवने कदलीफलस्य उपयोगेन उत्तमम् आरोग्यं प्राप्तुं शक्नुमः अपि ।

    १ खिन्नता - 'मैण्ड्” इति संस्थया सद्यः कृतस्य सर्वेक्षणस्य अनुगुणं ये खिन्नाः भवन्ति ते कदलीफलं खादन्ति चेत् स्वस्थतां प्राप्नुवन्ति इति । एतस्य कारणं 'ट्रिप्टोप्यान्’ इति प्रोटीन् अंशः यः कदलीफलॆ अस्ति सः एव तत्र कारणीभूतः इति । अस्माकं देहः एतं प्रोटीनंशं ”सेरोटिन्”रूपेण परिवर्तयति । एतस्मिन् उद्वेगशमनस्य प्रफुल्लचित्तस्य च अंशाः सन्ति इति । खिन्नतानिमित्तं गुलिकायाः स्वीकरणस्य स्थाने यदि प्रतिदिनम् एकं कदलीफलं खाद्यते तर्हि रोगस्य उपशमनं भवति इति । कदलीफले विद्यमानः बि-६ इति अंशः रक्ते विद्यमानस्य ”ग्लूकोस्” अंशस्य समस्थितिं रक्षन् अस्माकं मनस्स्थितौ अपि परिणामं जनयति इति ।
    २ रक्तहीनता - कदलीफले अयसः अंशः अत्यधिकप्रमाणेन अस्ति । तस्मात् कारणात् इदं कदलीफलं देहे रक्तवर्णस्य रक्तकणानाम् उत्पादनं प्रचोद्य रक्तहीनतां निवारयति ।
    ३ रक्तनिपीडः - कदलीफले पोटाषियं, लवणं च अस्ति । लवणांशः बहु न्यूनः अस्ति इति कारणेन रक्तनिपीडं निवारयति ।
    ४ बुद्धिमत्ता - अध्ययनेन ज्ञातं यद् कदलीफले विद्यमानः पोटाषियम् अंशः बुद्धिमत्तां जागरयति ।
    ५ मलबद्धता - एतस्मिन् कदलीफले पर्याप्तमात्रेण वल्कलांशः अस्ति इति कारणात् कृतकवीरेचकानां विनापि मलबद्धतां निवारयितुं शक्यते ।
    ६ जडत्वम् आलस्यं च - मधुना सह कदलीफलस्य 'मिल्क् शेक्’ इति यत् क्रियते तत् किञ्चन दिव्यं पानीयम् । कदलीफलं शरीरं शीतलं करोति चेत् मधु शर्करायाः प्रमाणस्य समतोलनं करोति ।
    ७ वक्ष्स्थलस्य ज्वलनम् - जठरे सहजतया प्रत्याम्लीयपरिणामं करोति इदं कदलीफलम् । तस्मात् कारणात् वक्षस्थलस्य ज्वलनस्य निमित्तम् अपि कदलीफलम् उत्तमम् औषधम् ।
    ८ प्रातःकालीनस्य अनारोग्यम् - भोजनद्वयस्य मध्ये कदलीफलस्य एकस्य खादनेन गर्भवतीनां वमनस्य वमनशङ्कायाः च निवारणं भवति । एतेन फलेन प्रातःकालीनस्य आरोग्यस्य समतोलनं रक्ष्यते ।
    ९ मशकदशनम् - अस्य कदलीफलस्य शिम्बायाः अन्तर्भागं मशकदशनस्थाने सम्यक् लेपनीयम् । तेन मशकदशनेन जायमानः "अलर्जि”रोगः निवारितः भवति ।
    १० नाडीव्यूहः - अस्मिन् कदलीफले 'बि’ विटमिन् पर्याप्तमात्रेण अस्ति । तस्मात् कारणात् नाडीव्यूहस्य शान्ततायाः रक्षणं करोति ।
    ११ स्थौल्यम् - अतीवचिन्तायाम् ये कार्यं कुर्वन्ति तेषामेव एषा स्थौल्यस्य समस्या भवति इति ५,००० रोगीणां समीक्षातः ज्ञातमस्ति । एतेभ्यः भोजनं न रोचते इति कारणेन ते 'जङ्क् फुड्’ (सिद्धभर्ज्यानि खाद्यानि) इत्युक्ते चिप्स्, चाकोलेट् इत्यादीनि खाद्यानि खादन्ति । एतेन स्थौल्यम् अधिकं भवति । कार्बोहैड्रेट्-युक्तस्य अस्य फलस्य सेवनेन रक्ते विद्यमानायाः शर्करायाः प्रमाणस्य समतोलनं भवति । एतेन एतादृशानां खाद्यानां वाञ्छातः मुक्ताः भवितुं शक्यते ।
    ११ अल्सर् - अस्य कदलीफलस्य सेवनेन आम्लीयता न्यूना भवति । जठरस्य निर्मोकं पुनर्लेपयति अपि इदं क्दलीफलम् । तस्मात् कारणात् 'अल्सर्’समस्या निवारिता भवति ।
    १२ उष्णनियन्त्रकम् - इदं कदलीफलं शरीरे लेखनत्वं जनयति इति विश्वे बहुत्र विश्वासः अस्ति । थाय्ल्याण्ड्प्रदेशे गर्भिणिस्त्रियः सामान्यतया कदलीफलं खादन्ति एव । एतेन तासां शरीरस्य, मनसः औष्ण्यं न्यूनं भवति । शिशोः अपि शरीरं मनः च शान्तं भविष्यति इति ते विश्वसन्ति ।
    १३ धूम्रपानं तमाखुसेवनं च - बि-६, बि-१२ विटमिन्, पोटाषियं, मेग्नीषियम् अंशाः च अस्मिन् कदलीफले सन्ति । ते अंशाः "निकोटिन्” आकर्षणेन बहिः आगमने शरीरस्य साहाय्यं कुर्वन्ति ।

निपीडः (Pressure) - अस्मिन् फले पोटाषियं प्रमुखः खनिजः । सः हृदयकम्पनस्य नियन्त्रणं करोति । मस्तिष्कं प्रति आम्लजनकस्य पूरणं करोति । शरीरे जलस्य प्रमाणं समतोलयति । प्रपञ्चे श्रेष्ठक्रीडापटोः प्रथमाद्यता सेवफलम् । तदनन्तरस्थाने अस्ति कदलीफलम् । एतेषु ४ गुणितं प्रोटीन्, २ गुणितं कार्बोहैड्रेट्, ३ गुणितं फास्फरस्, ५ गुणितं विटमिन् ए, अयसांशः च, २ गुणितम् अन्यविटमिन्, खनिजाः च सन्ति । अतः यदाकदापि यत्किमपि खादनस्य अपेक्षया कदलीफलस्य सेवनेन देहस्य सुस्तितिः भवति इति वैद्याः वदन्ति ।

आम्रं पनसं, कदलीफलं च प्रमुखफलत्रयत्वेन परिगण्यन्ते । एवम् एव कदली-आम्र-उदुम्बर तिन्त्रिणीवृक्षाः प्रमुखाः वृक्षाः इति उच्यन्ते । एतान् अधिकृत्य काचित विचित्रा कथा केषुचित प्रदेशेषुश् श्रूयते । एते पञ्च वृक्षाः अपि कस्मिंश्चित् काले मनुष्यरुपेण सहोदर्यः आसन् । बहुकालं यावत् तासां विवाहः न जातः । कदाचित् देवः प्रत्यक्षीभूय ‘विवाहम् इच्छन्ति वा ?’ इति ताः पॄष्टवान् । तदा चतस्रः सहोदर्यः विवाहम अङ्घीकृतवत्यः । किन्तु अन्तिमा सहोदरी न अङ्गीकृतवती । सा सन्तानमात्रं प्रार्थितवती । अनन्तरं देवः ताः सर्वाः वृक्षरुपेण परिवर्त्य - "यः एतान् वृक्षान् आरोहति सः एव पतिः ’ इति उक्तवान् । अतः एव् विवाहम् अङ्गीकृतवतः वृक्षान सर्वे आरोढुं शक्नुअन्ति चेदपि कदलीवृक्षं कोऽपि आरोढुं न शक्नोति । कदली इति संस्कृतभाषया, हिन्दिभाषया केला इति, आंगलभाषया बनाना प्लाण्टन्, आडम्स् आपिल इत्यपि उच्यते । काभिश्चित् भारतीयभाषाभिः कदलीइत्येव उच्यते । तमिळु मलयाळभाषया च वाळ्:ऐ इति, तेलुगुभाषया अरटि इति च उच्यते ।

कदलीफलम्
वृक्षस्थम् अपक्वं कदलीगुच्छम्

बौद्धाः कदलीवृक्षं पवित्रं मन्यन्ते । बौद्धसाहित्ये उक्तं मोचापानं कदलीफलेन एव सज्जीक्रियते । अस्माकं पुराणे श्रूयते यत् -हनुमान् हिमालयप्रान्ते कदलीवने आसीत् इति ।

कदलीफलम्
कर्तितः कदलीकाण्डः

कदलीवृक्षस्य पुष्पं, शलाटुः, फलं च आहररुपेण उपयुज्यते । कदलीवृक्षस्य शलाटुः हरितवर्णीयः भवति । तस्य फलं हरितं ,पीतं, पीतहरितमिश्रितं, रक्तवर्णीयं वा भाति । तदा आकारेण लघु बृहत् चापि भवति । कदल्यां ५,००० प्रभेदाः सन्ति इति श्रूयते । पच्चेकदली, बूदिकदली, वृक्षकदली, रसकदली, एलाकदली, अरण्यकदली इति अष्ट, दश वा विधाः प्रसिद्धाः सन्ति । कदलीपर्णं बृहदाकारकं पञ्चषपादमितदीर्धम्, अधिकविशालं च भवति । दक्षिणाभारते केषुचित स्थलेषु भोजनार्यम् एतस्य उपयोगः क्रियते । जनाः विवाहादिशुभकार्येषु वितानं मण्डपं द्वारं च पुष्पगुच्छसहितेन कदलीवृक्षेण अलङ्कुर्वन्ति । एतं शुभसङ्केतं मन्येन्ते जनाः ।

कदलीफलम्
पक्वानि कदलीफलानि
कदलीफलम्
कदलीपुष्पम्

यदा शलाटुः पक्वं भवति तदा वृक्षं कर्तयन्ति । कर्तितवृक्षस्य प्रकाण्डं परितः स्थितेभ्यः कन्देभ्यः नूतनसस्यानि उत्पद्यन्ते । एवं किदलीसन्तानः वर्धते ।

कदलीफलम्
विशेषौधगुणयुक्तानि चन्द्रकदलीपक्वफलानि
कदलीफलम्
कदलीपत्रे भोजनं भारतीयपम्परा
कदलीफलम्
कदलीवृक्षकः - वाटिकानिर्माणम्

बाह्यसम्पर्काः

Tags:

असमराज्यम्आन्ध्रप्रदेशःआहारःकदलीकाण्डम्कर्णाटकम्केरलम्तमिळ्नाडुपश्चिमबङ्गालम्भारतम्यूरोप्

🔥 Trending searches on Wiki संस्कृतम्:

मोहनदास करमचन्द गान्धीउपमालङ्कारःविजयनगरसाम्राज्यम्१९२गुजरातीभाषाअक्तूबर २६वेदान्तःफ्रान्सदेशःविकिपीडियाकालिदासःयमःरसगङ्गाधरःमापनप्रविधिः१८४९काव्यप्रकाशःगुरूनहत्वा हि महानुभावान्...आलुकम्जयपुरम्८ मार्चसङ्गणकम्४११गुजरातविद्यापीठम्१३ मार्चकोलकातागंगा सतीअमरकोशःमरीयमिपुत्रसहारापृथिवीप्राचीनज्योतिषम्शक्तिदेवीकात्यायनीअर्थः१४७७अरबीभाषानाटकचक्रम्कोङ्कणीउपरूपकाणिभट्ट मथुरानाथशास्त्रीश्वेताश्वतरोपनिषत्दण्डीअत्रिःखदिरःपर्याभाषाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यागौतमःअफगानिस्थानम्युद्धम्३८३क्अलङ्काराःकूर्मपुराणम्पौराणरोमापुरीऋष्यशृङ्गःविज्ञानेतिहासःपुराणम्१८८८हेन्री ७जार्ज डबल्यु बुशउत्प्रेक्षालङ्कारःविजयनगरमण्डलम्नासिकाछन्दःतुलसीन्‍यू यॉर्क्यथा तथा५ अक्तूबरवक्रोक्तिसम्प्रदायःईश्वरःरामानुजाचार्यःशिरोमणि अकालीदलम्पञ्चरात्रम्जातीपत्रम्विश्ववारा🡆 More