ओडियाभाषा: भारतीयभाषा

ओड़िया आर्य-भाषा परिवारस्‍य एका भाषा। एषा भाषा ओडिशाराज्यस्य औपचारिकभाषा।

ओड़िया
ଓଡ଼ିଆ oṛiā
Oriya
ओडियाभाषा: भारतीयभाषा
उच्चारणम् [oːɖiaː]
विस्तारः India
प्रदेशः Odisha, Jharkhand, West Bengal, Andhra Pradesh, Andaman and Nicobar Islands, Bihar
Ethnicity Odias
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
Indo-European
  • Indo-Iranian
    • Indo-Aryan
      • Eastern
        • Odia languages
          • ओड़िया
लिपिः Odia alphabet (Brahmic)
Odia Braille
आधिकारिकस्थितिः
व्यावहारिकभाषा Odisha, Jharkhand
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 or
ISO 639-2 ori
ISO 639-3 ori – Macrolanguage
individual codes:
फलकम्:ISO639-3 documentation – Odia
फलकम्:ISO639-3 documentation – [[Sambalpuri]]
फलकम्:ISO639-3 documentation – Adivasi Odia (Kotia)
फलकम्:ISO639-3 documentation – Desiya
Linguasphere 59-AAF-x
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

भाषायाः लिपिनाम अपि ओड़ियालिपिः। एषा लिपिः देवनागर्याः किञ्चित्भिन्ना।

इतिहासः

ओडियाः भारत-आर्य-भाषापरिवारस्य एकः पूर्वीय-आर्य-भाषा अस्ति । ओड्राप्रकृतिः एव अस्य मूलभाषा अस्ति, यस् य उत्पत्तिः मगधीप्रकृतिः अभवत् । उत्तरार्धे पूर्वभारते १५०० वर्षाणि पूर्वम् अस्य भाषायाः प्रयोगः कृतः आसीत्, तथा अस्य भाषायाः प्रयोगः जैनधर्मस्य तथा बौद्धधर्मस्य प्रारम्भिकग्रन्थेषु कृतः अस्ति । ओडियाभाषायां अन्यप्रमुखभारतीय-आर्यभाषाणां तुल्यतया फारसी-अरबीभाषायाः प्रभावः अल्पः आसीत् ।

ओडिया यूनिकोड संस्करणम्

ओडियालिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0B0x
U+0B1x
U+0B2x
U+0B3x ି
U+0B4x
U+0B5x
U+0B6x
U+0B7x
टिप्पणी
    १.^ यूनिकोड संस्करणम् ६.१

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शिवाजीचरितम्भारविःनृत्यम्मनमोहन सिंह५२८हरिदुष्ट्रः२२ अप्रैलहीलियम्सूर्यअल्बर्ट् ऐन्स्टैन्आत्मसंयमयोगःनिम्बःविकिमीडियाचाणक्यःद्वितीयविश्वयुद्धम्पारसनाथःहङ्गरीभारतम्४४५व्याकरणम्शान्तिपर्वकेनडाअव्ययीभावसमासःमहम्मद् हनीफ् खान् शास्त्रीखलुकाव्यम्३२मुख्यपृष्ठम्त्रेविजोअलङ्कारसम्प्रदायःहिन्दुदेवताःप्रजातन्त्रम्भारतीयदार्शनिकाःइतालवीभाषाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या८९१३१ मई१८१०२ जनवरीयदा यदा हि धर्मस्य...पीसा१८२२हर्बर्ट् स्पेन्सर्वेदान्तः१३२३गणितम्अरावलीविकिपीडियायन्त्रशास्त्रम्१४९४गङ्गानदीपाशायीभाषाः१३७९कुचःब्रह्मार्पणं ब्रह्म हविः...भाषाविज्ञानम्संस्कृतवाङ्मयम्संस्कृतबाणभट्टःरास्यासरस्वती देवी७ मई🡆 More