ऐजोल

ऐज़ौल भारतस्‍य मिजोरमप्रान्‍तस्‍य राजधानी अस्‍ति.ऐजल-नगरस्य आधिकारिकतया स्थापना १८९० तमे वर्षे फेब्रुवरी-मासस्य २५ दिनाङ्के अभवत् ।२९३,४१६ जनसङ्ख्यायुक्तं राज्यस्य बृहत्तमं नगरम् अस्ति । अत्र प्रशासनस्य केन्द्रम् अपि अस्ति यत्र सर्वाणि महत्त्वपूर्णानि सर्वकारीयकार्यालयाः, राज्यसभागृहं, नागरिकसचिवालयः च सन्ति । ऐजलस्य जनसंख्या जातीयमिजोजनानाम् विभिन्नसमुदायस्य दृढतया प्रतिबिम्बं करोति।

परिवहन

वायु

ऐजोल्-नगरं लेङ्गपुई-विमानस्थानकेन विमानयानेन सम्बद्धम् अस्ति यत् ऐजल-नगरस्य समीपे स्थितम् अस्ति। एयर इण्डिया, गो फर्स्ट्, इण्डिगो इत्यनेन संचालितैः कोलकाता, दिल्ली, गुवाहाटी, अगरतला, शिलाङ्ग, इम्फाल् इत्यादिभ्यः विमानस्थानकं सम्पर्कं प्रदाति श। पवनहंस इत्यनेन २०१२ तमे वर्षे हेलिकॉप्टरसेवा आरब्धा, सा नगरं लुङ्गलेई, लाङ्गटलै, सैहा, चावङ्गटे, सेर्च्छिप्, चम्पाई, कोलासिब, ख्वाजाउल्, न्गोपा, ह्नाहथियाल् इत्यादिभिः सह सम्बध्दयति।

रेलमार्ग

मिजोरम बैराबीपर्यन्तं रेलमार्गेण राष्ट्रियजालेन सह सम्बद्धः अस्ति; राज्ये उत्तमसंपर्कार्थं व्यापकपरिमाणस्य बैराबीसैराङ्गरेलमार्गसंयोजनस्य निर्माणमपि सर्वकारेण आरब्धम् अस्ति।

पथ

ऐजोल्-नगरं सिलचर-नगरेण सह राष्ट्रियराजमार्गेण ५४० मार्गेण, अगरतला-नगरेण सह राष्ट्रियराजमार्गेण ४० मार्गेण, राष्ट्रियराजमार्गेण १५०-इत्यनेन इम्फाल्-नगरेण सह च मार्गेण सम्बद्धम् अस्ति। पीत-श्वेत-टैक्सी-यानानि व्यापकरूपेण उपलभ्यन्ते मारुतिकारानाम् अधिकतया उपयोगः भवति। निजीस्वामित्वयुक्ताः नील-श्वेत-लघुबसाः नगरबसरूपेण नियमितसेवायां सन्ति। स्थानीयवाहनस्य कृते २ चक्रीय टैक्सी अपि उपलभ्यते।

सन्दर्भः

Tags:

ऐजोल परिवहनऐजोल सन्दर्भःऐजोलमिजोरामराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

प्रजातन्त्रम्७ जूनदिसम्बर २२८१९कल्पना चावला१७३६ओक्‍लाहोमाअप्रैल १६विलियम ४रूसीभाषाअल्बेनियानवम्बर २९१३ अक्तूबरफरवरी २५१६८०जनवरी २४७६१२०१५१३९१दिसम्बर २३१ सितम्बरकृष्णः२६ नवम्बरअक्तूबर २५१७५८जुलाई २७७३७मई २६७८९अक्षरं ब्रह्म परमं...८५७हृदयम्१६ अक्तूबर११६५३१ अक्तूबरमार्च १दिसम्बर १४ईरानदिसम्बर २६अगस्त १५८००१० जुलाई२५ नवम्बर१८ अक्तूबर३०२११३६३०अप्रैल २०सितम्बर २समानतावादः४४३६६२फरवरी २०१९ मार्च१० अक्तूबरटोक्यो१२९५संयुक्ताधिराज्यम्६९७फरवरी १७दिसम्बर ३१६०२३१ मार्च१७४५अगस्त १७अक्तूबर ८विकिःमहावीरः६८५रामायणम्१७५४६४५१९ दिसम्बरद्वितीयविश्वयुद्धम्फरवरी १४🡆 More