ऊरुभङ्गम्

उरुभङ्गम् भासेन लिखितं नाटकम्। अस्य नाटकस्य कथा महाभारतं प्रतितिष्ठति। एतत् दुःखान्तनाटकम् अस्ति। त्रयः सैनिकाः पाण्डवकौरवाणां युद्धं वर्ण्यन्ति। रणभूमौ भ्रमन्तः भीमदुर्योधनयोः युद्धं पश्यन्ति। यदा भीमः पतितः दुर्योधनः भीमं हन्तुम् उद्युक्तः भवति । परं भीमः नियमान् भित्त्वा दुर्योधनस्य ऊरुं भञ्जयति। बलरामः भीमाय क्रुध्यति परं दुर्योधनः तं स्थिरीकरोति। सः भीमम् क्षाम्यति।

ऊरुभङ्गम्  
दुर्योधनः
लेखकः भासः
सञ्चिका:Bima-kl.jpg
भीमः


बाह्यसम्पर्कतन्तुः

Tags:

भासः

🔥 Trending searches on Wiki संस्कृतम्:

सूर्यः (ज्योतिषशास्त्रम्)महायानम्७८४१०५०रास्या८७३कुचःडचभाषागुवाहाटी७ अक्तूबरबडगांवमण्डलम्शिशुपालवधम्हिमालयःएन९०१हारुकाजैमिनिःवितुन्नः६४०Shankar Dayal Sharmaध्यानम्अक्तूबर २कजाखस्थानम्Tally.ERP 9 ( टॅली )शिश्नम्ज्ञानं तेऽहं सविज्ञानम्...अर्थशास्त्रम् (ग्रन्थः)सितम्बर ७५८९न त्वेवाहं जातु नासं...विलियम ३ (इंगलैंड)विकिपीडियाआश्रमव्यवस्था१४७१अभिज्ञानशाकुन्तलम्जयन्त्युत्सवाःगुरु नानक देवडाङ्गमण्डलम्१८ मई१६१७१००७अप्पय्यदीक्षितःसंस्काराःहल्द्वानी१११६१५.४ ततः पदं तत्परिं….हनुमान बेनीवालअल्बर्ट् ऐन्स्टैन्सितम्बर २४फरवरी १वाशिङ्ग्टन् डि सिआस्ट्रिया०३. कर्मयोगःसमय रैनास्वामी दयानन्दसरस्वतीभारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्हितोपदेशःवाचस्पतिमिश्रःजार्जिया (देशः)कल्पशास्त्रस्य इतिहासः१ फरवरीखुदीराम बोसपुराणम्१९०१बिल्वःकात्यायनीब्परावर्तनम् (भौतविज्ञानम्)ग्रीष्मःशूद्रकःब्रूनैछन्दःजयशङ्कर प्रसादनलचम्पूःसावित्रीबाई फुले🡆 More