ऊरुः

ऊरुः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । ऊरुः पादस्य एव कश्चन भागः इति वदति शरीररचनाशास्त्रम् । पादस्य उपरितनभागः ऊरुः इति उच्यते । ऊरुः आङ्ग्लभाषायां Thigh इति उच्यते ।

Thigh
ऊरुः
Front and medial aspect of a male right thigh
ऊरुः
Cross-section of the thigh showing muscles and bone (latin terminology).
ल्याटिन् femur
ऊरुः
ऊरुः

बाह्यसमपर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

पादः

🔥 Trending searches on Wiki संस्कृतम्:

भगत सिंहचन्द्रःहर्बर्ट् स्पेन्सर्नाभागयोगदर्शनस्य इतिहासःशौनकःमत्त (तालः)१६९३गुग्लिमो मार्कोनीएलेन ट्यूरिंगआङ्ग्लविकिपीडियामीमांसादर्शनम्डचभाषाभारतीयदर्शनशास्त्रम्१४०४सरस्वतीनदीहिन्दु१८७६पुर्तगालीभाषाहन्क्युकालिका पुराणस्वप्नवासवदत्तम्कृष्ण वर्णःजुलाई १५४४५हीलियम्जार्जिया (देशः)एला१७३२११५३त्मतङ्गमुनिःकार्बेट् राष्ट्रियोद्यानम्१२१५लिपयःमोनाकोअल्बेनियाभोजदेवःईथ्योपियानेदर्लेण्ड्देशःदेवनागरी लेखनार्थॆ किं कर्त्तव्यम्वायु परिवहनप्रातिशाख्यम्मार्च २६१८१३शुक्लकृष्णे गती ह्येते...अश्वत्थामानृत्यम्स्पैनिशभाषाकथासाहित्यम्१२२६२०९अभिजित् नक्षत्रम्जमदग्निःबट्टीपग्लियाश्२७ मार्चपतञ्जलिःविश्वामित्रःकिर्गिजस्थानम्वा१४ अप्रैलमहायुगम्३ सितम्बरसरस्वती देवी🡆 More