उपमेयोपमालङ्कारः

    पर्यायेण द्वयोस्तच्चेतुपमेयोपमा मता ।
    धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥

द्वयोः धर्मार्थयोर्हि कस्यचित्केनचित् सादृश्ये वर्णिते तस्याप्यनेन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतियसदृशव्यवच्छेदं फलति । पर्यायेणोपमानोपमेयत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम् उदाहरणान्तरम् –

    खमिव जलं जलमिव खं हंस इव चन्द्रः चन्द्र इव हंसः ।
    कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥

पूर्वत्र पूर्णश्रीरिति धर्मः उपात्तः । इह निर्मलत्वादिधर्मो नोपात्तः इति भेदः । उदाहरणद्वये अपि प्रकृतयोरेव उपमानोपमेयत्वकल्पनम् । राज्ञि धर्मार्धसमृद्धेः शरदि गगनसलिलादिनैर्मल्यस्य च वर्णनीयत्वात्प्र कृताप्रकृतयोरप्येषा संभवति । यथा वा –

    गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः ।
    निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥

बाह्यसम्पर्कः

उपमेयोपमा

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सेसियमहन्शिन् टाइगर्सवृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)पर्यावरणम्महावीरः१६९१गुरु दत्तभरतः (नाट्यशास्त्रप्रणेता)अन्तर्जालम्वा१०५०छन्दोनुशासनम्ब्रह्मदेशःब्राह्मणःविशाखदत्तःभर्तृहरिः७ अक्तूबरदक्षिण डकोटादेवनागरीजून २२तुर्कीविलियम ३ (इंगलैंड)भासःपेरेग्वायदश अवताराःसोनिया गान्धीअजीम प्रेमजीचन्द्रालोकःजुलाई २स्याम्सङ्ग्तिपटूरुविधानसभाक्षेत्रम्पुराणम्बोलिवियाजडत्वम् (भौतविज्ञानम्)अलङ्कारसम्प्रदायः१७ जुलाईदशरूपकम्निरुक्तम्न्१७५७चार्ल्स द गॉल४६चलच्चित्रम्लातूर१२४४सान मरीनोपुरुषोत्तमयोगःजनवरी १२७७अश्वः१५९७कुन्तकःफाल्गुनदीशिक्षाचम्पूकाव्यम्हनुमानगढमण्डलम्हरियाणाराज्यम्हेमचन्द्राचार्यःब्रह्मसूत्राणि१००४व्याकरणम्हारुकामारिषस्१००ओडिशीसंस्कृतवर्णमालाकाव्यभेदाःवेदव्यासःयदा यदा हि धर्मस्य...संस्कृतकवयःविकिमीडियापोटैशियमआसाराम बापू१८ मईअश्वत्थामाकृत्तिकाकास्सोवारिस्प्राणः🡆 More