उदजन

उदजनः एकम् रासायनिकम् तत्वमस्ति, यस्य परमाणुक्रमाङ्कः १ इति। एषः सर्वस्मिन् तत्वेषु लघिष्ठः। तथा सामान्यतः अयम् वायौ द्विपरमाण्विकाणूनाम् कश्चित् वातकः, अर्थात् उदजनवातः इति। रंगहीनः, गंधहीनः, अविषाक्तः तथा अत्यंतः ज्वलनशीलः अयम्। अयम् ब्रह्मांडे पदार्थानाम् ७५% , अतएव सर्वेषु पदार्थेषु प्रचुरतमः च। बहूनाम् तारकानाम्, यथा सूर्यस्य परमघटकः, तथा तस्मिन् प्लाज्मा-अवस्थायाम् अवस्थितः। अधिकतः उदजनः पृथिव्याम् आण्विकरूपे विद्यमानः, यथा जले अथवा अन्येषु क्षामिक-यौगिकेषु। अस्य सर्वाधिकप्राप्तसमस्थानिकस्य (चिन्हं 1H इति) प्रत्येकः परमाणौ १ प्राणुः, १ विद्युदणुः तथा न कोऽपि निर्पेक्षाणुः।

गुणधर्माः

प्रदहनः

वायौ अम्लजनेन सह उदजनस्य प्रदहनः।‌
उदजन 
अन्तरिक्षयानस्य चालकयन्त्रम् अम्लजनः उदजनश्च दाहयति, ततः अतिवेगिता अदृष्टप्रायः प्रज्वाला उत्पादयति

उदजनवातः (द्विउदजनम् वा आण्विकः उदजनः) अतिज्वलनशीलः।

२H(वा) + O(वा) → २ HO(द्र) + ५७२ kJ (२८६ kJ/mol)

Tags:

जलतत्त्वम् (रसायनशास्त्रम्)ताराद्रव्यम् (भौतविज्ञानम्)परमाणुक्रमाङ्कःविद्युदणुःसूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

आस्ट्रियास्वास्थ्यम्उपनिषद्प्राणःगण्डकी अञ्चलम्वनम्मुष्टिकाताडनक्रीडाकण्ठः३११समन्वितसार्वत्रिकसमयःसूर्यःचण्डीशतकम्नृत्यम्५ नवम्बरक्रिकेट्-क्रीडासुदुर्दर्शमिदं रुपं - 11.52संयुक्तराज्यानि६२०कोलकाता१६०१नेप्चून्-ग्रहःसंभेपूस्वसाट्यूप३ अप्रैलइस्रेलम्१३ अप्रैलमुम्बईयजुर्वेदःअर्णव गोस्वामी१८ अगस्तज्यायसी चेत्कर्मणस्ते...२०१२वीतरागविषयं वा चित्तम् (योगसूत्रम्)१७२१विशिष्टाद्वैतवेदान्तः१३ जुलाईदीपावलिःचन्द्रगुप्तमौर्यःएल्फ़्रेड हिचकॉकशब्दमालिन्यम्पादकन्दुकक्रीडाप्१४ मईअलङ्काराः१३ फरवरीसामवेदःजातीतरुः७२०भारतस्य प्रधानमन्त्रीवास्तुशास्त्रम्अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाबहासा इंडोनेशियासमासःअलेक्जाण्डर् ग्राहम् बेल्नासिकाअफगानिस्थानम्दक्षिणकोरिया२.४८ ततो द्वन्द्वानभिघातःआलङ्कारिकाःझारखण्डराज्यम्भौतिकी तुला३१२मेघदूतम्टोंगासंस्कृतम्वेत्रःलिस्बनआफ्रिकाखण्डःजन्तुःवेदान्तःगोण्डीभाषाकन्दुकक्रीडा३१ मई🡆 More