ईजिप्तदेशः

मिस्रदेशस्य (मिश्रदेशः इति भारते व्यवहारः आसीत्) इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् ।

ईजिप्तदेशः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मई ३१अक्तूबर ५९७७४ मार्च६५९खलुदशरूपकम् (ग्रन्थः)४४३१४ अक्तूबर४५२१८ जून६१०७ दिसम्बरबाणभट्टः९१५नवम्बर २७२५ मार्चमई १नवम्बर १७स घोषो धार्तराष्ट्राणां...जुलाई १६मार्च १४कुपोषणम्मार्च २९३० सितम्बर२ जनवरी१७३१सावित्रीबाई फुलेहरिद्रा१७१३१ अक्तूबरदेहली२८ नवम्बरअगस्त ९११६६मार्च २७दिसम्बर १२६ अगस्तहृदयम्१७ फरवरी१२०७११६५तत्त्वज्ञानम्१६८०२ अप्रैल१३२८८गुडः१३३३जुलाई ११२७ मार्चमाण्डु (माण्डवगढ)१७२१ सितम्बरकिरातार्जुनीयम्मार्च १८यास्कःजनवरी २२९ मार्चवैय्याकरणाःअप्रैल २२वादिसम्बर १४२२२देवनागरीय्नवम्बर १६१६७६४४९दिसम्बर ७५ मार्चआस्ट्रेलिया९६७मई १७डचभाषा१३ नवम्बर🡆 More