इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्

इस्लामाबाद् (उर्दू: اسلام آباد) पाकिस्थानस्य राजधानीनगरम् अस्ति, इस्लामाबाद् राजधानीप्रदेशस्य भागत्वेन पाकिस्थानसर्वकारेण प्रशासितम् च । इदं पाकिस्थानस्य नवमं बृहत्तमं नगरम् अस्ति, तथापि प्रायः ४१ लक्षं (4.1 मिलियन्) जनानां जनसङ्ख्यायाः सह बृहत्तरं इस्लामाबाद्-रावलपिण्डी महानगरीयक्षेत्रं देशस्य तृतीयः बृहत्तमः अस्ति । १९६० तमे दशके योजनाकृतनगरत्वेन निर्मितम्, पाकिस्तानस्य राजधानीरूपेण रावलपिण्डी इत्यस्य स्थाने तया कृतम् ।

इस्लामाबाद्

اسلام آباد
सङ्घीयराजधानीनगरम्
इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्
इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्
इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्
इस्लामाबाद्: पाकिस्थानस्य राजधानीनगरम्
वामतः घटीकायाः दिशि-
फैसल् मस्जिदः, पाकिस्थानस्य राष्ट्रसभा, पाकिस्थानस्मारकम्, श्रीनगर राजमार्गः, मर्गलापर्वताः राष्ट्रियउद्यानम्, नीलक्षेत्रम
Nickname(s): 
इस्लू, हरितनगरम्
Coordinates: ३३°४१′३५″ उत्तरदिक् ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९ ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९
देशः पाकिस्थानम्
प्रशासनिकविभागः इस्लामाबाद् राजधानीप्रदेशः
Constructed १९६०
संस्थापितम् १४ अगस्त १९६७
Government
 • Type महानगर निगमः
 • महापौरः कोऽपि नास्ति (रिक्तः)
 • उपमहापौरः कोऽपि नास्ति
 • उपायुक्तः ईर्फान् नवाज् मेमोन्
Area
 • City २२० km
 • Urban
२२०.१५ km
 • Metro
१,३८५.५ km
Highest elevation
१,५८४ m
Lowest elevation
४९० m
Population
 (२०१७)
 • City १०,१४,८२५
 • Rank नवमी (पाकिस्थाने)
 • Density २०८९/km
 • Metro
४१,०४,८०३
 • श्रेणी, महानगरम्
तृतीया (पाकिस्थाने)
Demonym(s) इस्लामाबादी
Time zone UTC+०५:०० (पाकिस्थानीमानकसमयः)
Postcode
४४०००
Area code(s) 051
Website ictadministration.gov.pk

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

इस्लामाबाद् राजधानीप्रदेशःउर्दूपाकिस्थानम्

🔥 Trending searches on Wiki संस्कृतम्:

बाहुतत्त्वशास्त्रम्१८७३सत्त्वात्सञ्जायते ज्ञानं...अश्वघोषःकळस१८८८जीवनीमाण्डूक्योपनिषत्समन्वितसार्वत्रिकसमयःनासिकाखो खो क्रीडाजून १माघःआङ्ग्लभाषाशर्करादमण दीव चयुगादिःजीवाणुःयुनिकोडनिवेशः१२११गीतगोविन्दम्वीररसःऋतुसंहारम्६५५भारतीयसंस्कृतिःवेदाङ्गम्कथं भीष्ममहं सङ्ख्ये...अष्टाध्यायीन चैतद्विद्मः कतरन्नो गरीयो...जून २कर्शयन्तः शरीरस्थं...सामवेदःअशोकवृक्षःदश अवताराःश्वेताश्वतरोपनिषत्2.32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःसरस्वती-रहस्य उपनिषत्निर्वचनप्रक्रियाविजयनगरसाम्राज्यम्सेवफलम्वेदान्तःपुरुकुत्सकल्पशास्त्रस्य इतिहासःऐर्लेण्ड् गणराज्यम्गौतमःभाषाविज्ञानम्काफीपेयम्तुलसीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)अहिल्याबाई होल्करअष्टादश महाशक्तिपीठगेन्जी इत्यस्य कथासरदार वल्लभभाई पटेलपृथिव्याः वायुमण्डलम्७८५नाट्यशास्त्रम् (ग्रन्थः)विकिपीडियाअभिज्ञानशाकुन्तलम्वाक्यपदीयम्भट्ट मथुरानाथशास्त्रीजलियावाला बाग१७३०हृदयम्टोङ्कमण्डलम्मार्जालःसाहित्यकारःकारकम्बाङ्काश्रीरामकृष्णपरमहंसः🡆 More