Frequency आवर्तनम्

यदा कञ्चन वस्तु पदार्थो वा ध्वनेः स्त्रोतरुपे कार्यं करोति तर्हि वयं आवर्तनत्वस्य सहयोगेन तस्य ध्वनेः गतिमापनं कर्त्तु शक्नुमः । अर्थात् आवर्तनत्वस्य सहयोगेन ध्वनिस्त्रोतस्य कम्पनगतिं परिगण्यते । अपि च कस्यापि पदार्थस्य कम्पनगतिरेव भवति आवृत्तिः । फलतः आवर्तनत्वमधिकं भवति तस्यावृत्तिः अपि अधिका भवति, तथा यस्यावृत्तिः न्य़ूना भवति तस्य आवर्तनत्वमपि न्य़ूनं भवति । अस्य मापनं हर्टजमाध्यमेन भवति । एकं हर्ट्ज इति एका आवृत्तिः प्रति –विपलं (सेकेण्ड) भवति । एकः जनः २० तः २०००० हर्टज् पर्यन्तं ध्वनेः कम्पनं श्रोतुं समर्थः भवति । २०००० तः अधिकं ध्वनिं जनाः श्रोतुं न पारयन्ति । अयमेव भवति अल्ट्रासोनिक् ध्वनिः, पराध्वनिको ध्वनिर्वा । १५००० हर्टज् तः अधिकःध्वनिः जनानां कृते हानिप्रदः भवति । अनेन मनुष्याणां श्रवण- यन्त्रं प्रभावितं भवति ।

Frequency आवर्तनम्
Three cyclically flashing lights, from lowest frequency (top) to highest frequency (bottom). f is the frequency in hertz (Hz), meaning the number of cycles per second. T is the period in seconds (s), meaning the number of seconds per cycle. T and f are reciprocal (mathematics)

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

फरवरी २४६८५११५४दिसम्बर ५जून १२५ अप्रैल९ अप्रैल१७२नवम्बर १२४१६७६१२ मार्चडचभाषा१४ मार्चमाघःद्वितीयविश्वयुद्धम्कृष्णनिम्बपत्रम्अप्रैल २६शिरोमणि अकालीदलम्व्लादिमीर पुतिन११७८१० मार्च१८ फरवरीमार्च४५४९८१जून २९६७९ मार्च४१९दिसम्बर ३०मई १०मार्च ४२ अप्रैल११८६सीतादिसम्बर २३नवम्बर २आकाशगङ्गाआस्ट्रेलिया१६ मई४ जनवरीफरवरी २६जून २४१२०७नवम्बर २७अलेक्ज़ांडर १अक्तूबर १३१९ सितम्बर१४७५२५ जुलाईरामायणम्श्रीलङ्का६९७१३ जूनमार्च २९टोक्यो११६६११ नवम्बर९९०सितम्बर ४अगस्त २९१५८अगस्त २०२५ नवम्बरमई ११फरवरी १३एलिज़बेथ २२० अप्रैलसायणःमार्च ९आर्यभटीयम्३० दिसम्बर२८ जुलाई११ सितम्बरसितम्बर २🡆 More